Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600246/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीचन्द्रगच्छीय श्रीमदभयदेवसूरिसूत्रितवृत्तियुताः । श्रीमदन्तकृद्दशाः । ते काणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं का० २ अज्जसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवा - सति, एवं वदासि० -जति णं भंते । समणेणं आदिकरेणं जाव संपत्तेणं सत्तमस्त्र अंगस्स उवासगदसाणं अ १ अथान्तकृदशासुकिमपि वित्रियते तत्रान्तो भवान्तः कृतो विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः - दशाध्ययनरूपा प्रन्थपद्धतय इति अन्तकृतदशाः, इह चाष्टौ वर्गा भवन्ति तत्र प्रथमे वर्गे दशाध्ययनानि तानि शब्दव्युत्पत्तेर्निमिचमङ्गीकृत्यान्तकृतदशा उक्तास्तत्र चोपोद्घातार्थमाह - ' तेण ' मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवावसेयं, For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ अन्तकृद्द ॥ १॥ यमद्वे पन्नत्ते अट्टमस्स णं भंते! अंगस्स अंतगडदसाणं समणेणं० के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता, जति णं भंते! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता पढमस्स णं भंते! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं कई अज्झयणा पन्नत्ता ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं० - 'गोयम समुह सागर गंभीरे चैव होइ थिमिते य । अयले कंपिल्ले खलु अक्खोभ पसेणती विण्हू ॥ १ ॥' जति णं भंते! समणेणं जाव संप० अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू । तेणं कालेणं २ बारवतीणामं नगरी होत्था, दुवालसजोयणायामा नवजोअणवित्थिण्णा घेणवइमतिनिम्माया चामीकरपागारा नाणामणिपंचवन्नकविसीसगमंडिया सुरम्मा अलकापुरिसंकासा पैमुदितपक्कीलिया पञ्चक्खं देवलोगभूया पासादीया ४, तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नामं पव्वते होन्था, तत्थ णं रेवतते पव्वते नंदण १ ' गोयमे' त्यादिगाथाऽध्ययनसङ्ग्रहार्था, २ 'घणवइमइनिम्माया' इति वैश्रमणबुद्धिविरचिता ३ 'अलयापुरिसंकास' त्ति अलकापुरी - वैश्रमणयक्षपुरी तत्सदृशी ४ ' पमुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाभ्यामिति । Jain Education anal For Personal & Private Use Only १ वर्गे १ ध्ययनं सू० १ ॥ १ ॥ winelibrary.org Page #3 -------------------------------------------------------------------------- ________________ वणे नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे, से णं एगेणं वणसंडेणं. असोगवरपायवे, तत्थ णं चारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं देसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पज्जुन्नपामोक्खाणं अछुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं महसेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं एगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसर जाव सत्थवाहाणं बारवतीए नयरीए अद्धभरहस्स य समत्थस्स आहेवचं जाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही णामं राया परिवसति, महता हिमवंत. वन्नओ, तस्स णं अंधकवण्हिस्स रन्नो धारिणी नामं देवी होत्था वन्नओ, तते णं सा धारिणी देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्जंसि १ 'मया० रायवण्णओ'त्ति 'मयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादी राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते है मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, २ 'दसण्हं दसाराण'ति तत्रैते दश–'समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवा नचलश्चैव, धरणः पूरणस्तथा ॥ १॥ अमिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥२॥” दश च तेऽश्चि-पूज्या इति दशार्हाः, ३ तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यादवविशेष एव । ARRIERRENCES dain Education Internacional For Personal & Private Use Only Noww.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ अन्तकृद्द १ वर्गे १ध्ययन सू०२ ॥२॥ एवं जहा महब्बले 'सुमिणइंसणकहणा जम्मं बालत्तणं कलातो य । जोव्वणपाणिग्गहणं कंता पासायभोगा य ॥१॥" नवरं गोयमो नामेणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गेण्हावेंति अढओ दाओ, तेणं कालेणं २ अरहा अरिहनेमी आदिकरे जाव विहरति चउविवहा देवा आगया कण्हेवि णिग्गए, तेते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा णिग्गते धम्मं सोचा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं. एवं जहा मेहे जाव अणगारे जाते जाव इणमेव णिग्गंथं पावयणं पुरओ काउं विहरति, तते णं से गोयमे अन्नदा कयाइ अरहतो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जति २ बहहिं चउत्थ जाव भावेमाणे विहरति, ते अरिहा अरिहनेमी अन्नदा कदाइ बारवतीतो नंदणवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तते णं से गोयमे अणगारे । १ 'महाब्बले त्ति यथा भगवत्यां महाबलस्तथाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयति-स्वप्नदर्शनं–खप्ने सिंहदर्शनमित्यर्थः 'कहणेति 'कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम् , अस्ति परं विशेषः 'अट्ठट्ठओ दाओ'त्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउत्ति दानं वाच्यं । २ 'तते ण'मित्यादौ तस्य गौतमस्य 'अयमेयारूवे अभत्थिए ४ संकप्पे समुष्पज्जित्था' इत्यादि सर्व यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम् , अव एवाह-'जहा 8 मेहे तहा निग्गए धम्मं सोचा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति ।। AAAAMANASAMA For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ Jain Education In अन्नदा कदाई जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमिं तिक्खुत्तो आदा० पदा० एवं व० - इच्छामि णं भंते! तुभेहिं अन्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरेत्तए, एवं जहा खंदतो नहीं बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तदेव फासेति विरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेतुखं दुरूहति मासियाए संलेहणाए बारस वरिसाई परिताते जाव सिद्धे ५ ॥ ( सू० १ ) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स | अंतगडदसाणं पढमवग्गपढमअज्झयणस्स अयमट्ठे पन्नत्ते, एवं जहा गोयमो तहा सेसा वन्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा, पढमो १ एवं सर्व गौतमाख्यानकं भगवतीप्रतिपादितस्कन्दुककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् — एकमासपरिमाणा एकमासिकी एवं द्व्यादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रं दिवास्तिस्रः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादव सेयं, २ तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थ तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गों निगमनीयः । For Personal & Private Use Only Ww.melibrary.org Page #6 -------------------------------------------------------------------------- ________________ अन्तकृद्द शाङ्गे वग्गो दस अज्झयणा पन्नत्ता (सू०२) जति दोच्चस्स वग्गस्स उक्त्रेवतो, तेणं कालेणं २ बारवतीते णग- १ वर्ग रीए वण्हि पिया धारिणी माता-अक्खोभसागरे खलु समुद्दहिमवंत अचलनामे य । धरणे य पूरणेवि य २ ध्ययन अभिचंदे चेव अट्ठमते ॥१॥ जहा पढमो वग्गो तहा सव्वे अट्ठ अज्झयणा गुणरयणतवोकम्मं सोलसले सू० २-४ वासाइं परियाओ सेत्तुळे मासियाए संलेहणाए सिद्धी (सू०३) जति तच्चस्स उक्खेवतो एवं खलु जंबू! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पन्नत्ता तं०-अणीयसे १ अणंतसेणे २ अणिहय ३ विऊ ४ देवजसे ५ सत्तुसेणे ६सारणे ७ गए ८ सुमुहे ९ दुम्मुहे १० कूवए ११ दारुए १२ अणादिट्ठी १३ । जति CARESCENDRA १ 'जइ दोच्चस्स उक्खेवउत्ति 'जइ णं भंते! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स पढमवग्गस्स अयमढे पण्णत्ते, दोचस्स णं भंते! वग्गस्स के अढे पण्णत्ते?, एवं खलु जंबू! तेणं कालेणं समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ठ अज्झयणा पण्णत्ता” इत्येवं द्वितीयवर्गस्योपक्षेपो वाच्यस्तत्र चाष्टावध्ययनाभिधानगाथा एवमध्येया-"अक्खोभ सागरे खलु समुद्द ३ हिमवंत ४ | अचलनामे य ५। धरणे य ६ पूरणे य ७ अभिचंदे चेव अट्ठमए ॥१॥" २ 'जइ तच्चस्स उक्खेवउत्ति 'जइ णं भंते! समणेणं० | अंतगडदसाणं दोच्चस्स वरगस्स अयमढे पण्णत्ते० एवं खलु जंबू! समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता | तंजहा-'अणीयसेत्यादि, 'जइ तच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता, पढमस्स णं भंते ! के अढे पण्णत्ते? 'एवं खलु जंबू! तेण मित्यादि। 1-6 JainEducation For Personal & Private Use Only TWInelibrary.org Page #7 -------------------------------------------------------------------------- ________________ णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते! व-I ग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अहे प०? एवं खलु जंबू! तेणं कालेणं २ भद्दिलपुरे नाम नगरे होत्था वन्नओ, तस्स णं भद्दिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवणे नामं उज्जाणे होत्था वन्नओ, जितसत्तु राया, तत्थ णं भद्दिलपुरे नयरे नागे नाम गाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नामं भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अणीयजसे नाम कुमारे होत्था सूमाले जाव सुरूवे पंचधातिपरिक्खित्ते तं०-खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवहति, तते णं तं अणियसं कुमारं सातिरेगअहवासजायं अम्मापियरो कलाय-| रिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इन्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेंति, तते णं से नागे गाहावती अणीयसस्स । १ 'खीरधातीमज्जणधाईमंडणधाईकीलावणधातीअंकधाइत्ति 'यथा दृढपइण्णेत्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं अवर्णनीयो यावद् गिरिकंदरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवति, तए णं तमणीयसं कुमार मित्यादि सर्वमभ्यूह्य वक्तव्यम् , अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, २ 'सरिसियाण'मित्यादौ यावत्करणात् 'सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहिंतो कुलेहितो आणिल्लियाण'मिति दृश्यं । Jain Education GL For Personal & Private Use Only Kalabelbrary.org Page #8 -------------------------------------------------------------------------- ________________ अन्तकृद्द ३ वर्गे ३ ध्ययनं शाङ्गे ॥४॥ कुमारस्स इमं एयारूवं पीतिदाणं दलयति तं०-बत्तीसं हिरन्नकोडीओ जहा महब्बलस्स जाव उप्पि पासा. फुट०.विहरति, तेणं कालेणं २ अरहा अरिट्ठ जाव समोसढे सिरिवणे उजाणे जहा जाव विहरति.परिसा णिग्गया, तते णं तस्स अणीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाई चोद्दस पुव्वाई अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुले पव्वते मासियाए संलेहणाए जाव सिद्ध ५। एवं खलु जंबू! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तबस्स वग्गस्स पढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा अणीयसे एवं सेसावि अणंतसेणो जाव सत्तुसेणे छअज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस सेतुले सिद्धा ॥ छट्टमज्झयणं संमत्तं ॥ (सू० ४) तेणं कालेणं २ बारवतीए नयरीए जहा | . १ 'जहा महब्बलस्स'त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उप्पिंपासायवरगए फुटमाणेहिं मुइंगमत्थएहिं भोगभोगाई मुंजमाणे विहरति, सत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू! समणेणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पन्नत्तेत्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पश्चाध्ययनान्यतिदिशन्नाह-२ 'एवं जहा अणीयसेत्यादि षडध्ययनानि प्रथमाध्ययनस्यापरित्यागेन 'एक्कगमेति षड्भ्योऽप्यन्तेऽङ्क एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क एव दायो दानं विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं–'तेण'मित्यादि, ॥४ ॥ For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ 45 % पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोदस पुव्वा वीसं| वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुने सिद्ध । (सू०५) जति उक्खेओ अट्ठमस्स एवं खलु जंबू। तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसढे । तेणं कालेणं २ अरहतो अरिहनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्सया सरिव्वया नीलुप्पलगु-१ लियअयसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अ %A-% BC १ 'जहा पढमेत्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवत्ति 'जइ णं भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते' 'अट्ठमस्सत्ति 'अट्ठमस्स णं भंते! के अट्ठ पण्णत्ते ? इत्युपक्षेपः, २ तत एवं खल्वित्यादि निर्वचनं 'सरिसर्यत्ति सदृशाः-समानाः 'सरित्तय'त्ति सदृक्त्वचः 'सरिव्वय'त्ति सदृग्वयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः गवलं' महिषशृङ्गं अतसीधान्यविशेषः श्रीवृक्षाङ्कितवक्षसः 'कुसुमकुंडलभडलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरणं तेन भद्रकाः-शोभना ये ते? तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्ये पुनराहुः-दर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्वं तु बहुश्रुतगम्यं, नलकूवरसमाणा' वैश्रमणपुत्रतुल्याः, इदं च लोकरूड्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, %E3%83% 2 अनु. ३ -%y Jain Education For Personal & Private Use Only T ehelibrary.org Page #10 -------------------------------------------------------------------------- ________________ 1-94-57-A शाङ्ग ३ वर्गे गजसुकु मारा ८ध्ययन सु०५ अन्तकृद्द णगारा चेव दिवसं मुंडा भवेत्ता अगाराओ अणगारियं पवतिया तं चेव दिवसं अरहं अरिहनेमी वंदंति णमंसंति २ एवं व०-इच्छामो णं भंते! तुब्भेहिं अन्भणुन्नाया समाणा जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं तवकम्मसंजमेणं तवसा अप्पाणं भावेमाणे विहरित्तते, अहासुहं देवाणुप्पिया! मा पंडि०, तते णं छ अणगारा अरहया अरिहनेमिणा अन्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरति, तते लणं छ अणगारा अन्नया कयाई छट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेंति जह गोयमो जाव इच्छामो णं छट्टक्खमणस्स पारणए तुन्भेहिं अब्भणुन्नाया ससाणा तिहिं संघाडएहिं बारवतीए नगरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अणगारा अरहया अरिहनेमिणा अन्भणुण्णाता समाणा अरहं अरिहुनेमि वंदंति णमंसंति २ अरहतो अरिट्टनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति २ तिहिं संघाडएहिं अतुरियं जाव अडंति, तत्थ णं एगे संघाडए बारवतीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रन्नो देवतीए देवीते गेहे अणुपविढे, तते णं सा देवती देवी ते अणगारे एजमाणे पासति पासेत्ता हह जाव हियया आसणातो अब्भुढेति २ सत्तट्ट पयाई तिक्खुत्तो CHCHATASAGAR A AAAAES ॥५ ॥ १. 'जं चेव दिवसं'ति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रत्रजिताः 'तं चेव दिवसं ति तत्रैव दिवसे । २ 'कुलॉइंति गृहाणि । jain Educatio n al For Personal & Private Use Only S ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ आयाहिणपयाहिणं करेति २ वंदति णमंसति २ जेणेव भत्तघरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अणगारे पडिलाभेति वंदति णमंसति २ पडिवसज्जेति, तदाणंतरं च णं दोचे संघाडते बारबतीते उच्च जाव विसज्जेति तंदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण पञ्चक्खदेवलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चेव कुलाई भत्तपाणाए भुजो २ अणुप्पविसंति?, तते णं ते अणगारा देवतिं देवीं एवं वयासि-नो खलु देवा! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो (ज) चेव णं ताई ताई कुलाई दोचंपि तचंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिहनेमिस्स अंतिए धम्मं सोचा संसारभउब्विग्गा भीया | जम्मणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जंचेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिट्टनेमि वंदामो नमसामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुन्भेहिं अब्भणुण्णाया स १ 'भुज्जो भुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः । dalin Education For Personal & Private Use Only helibrary.org Page #12 -------------------------------------------------------------------------- ________________ अन्तकृद्द - शाङ्गे ॥ ६ ॥ Jain Education/ माणा जाव अहासुह, तते णं अम्हे अरहतो अन्भणुष्णाया समाणा जावज्जीवाए छट्ठछद्वेणं जाव विहरामो, तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुष्पविट्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुत्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं नं मिच्छा, इमं नं प चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मूताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिट्टनेमिं वंदामि २ इमं च णं एयारूवं वागरण पुच्छिस्सामीतिकट्टु एवं संपेहेति २ कोडुंबियपुरिसा सदावेति २ एवं व० लहुकरणप्पवरं जाव उवद्ववेंति, जहा देवाणंदा जाव पज्जुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं व० - से नूणं तव देवती ! इमे छ अणगारे पासेत्ता अयमेयारूवे अन्भत्थि० ४ एवं खलु अहं पोलासपुरे नगरे अहमुत्तेणं तं चेव जाव णिग्गच्छसि २ जेणेव ममं अंतियं हव्वमागया से नूर्ण १ 'लहुकरणे 'ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । वन्महावीरप्रथममाता गतां तथेयमपि भणनीया, २ 'जहा देवानंद'ति भगवत्यभिहिता यथा देवानन्दा भग For Personal & Private Use Only ३ वर्गे गजसुकुमारा ८ ध्ययनं सू० ५ ॥ ६॥ anelibrary.org Page #13 -------------------------------------------------------------------------- ________________ देवती अत्थे समट्ठे ?, हंता अत्थि, एवं खलु देवा० लेणं कालेणं २ भद्दिलपुरे नगरे नागे नामं गाहावती परिवसति अड्डे, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालसने बेब निमित्तणं वागरिता - एस णं दारिया जिंदू भविस्सति, तते णं सा सुलसा बालप्पभिति चेव हरिणेगमेसी भत्तया याविहोत्था हरिणेगमेसिस्स पडिमं करेति २ कल्लाकलिं पहाता जाव पायच्छित्ता उल्लपडसाडया महिं पुष्पचणं करेति २ जनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्साए हरिणेगमेसीदेवे आराहिते यावि होत्था, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्टयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ करेति, तते णं तुम्भे दोवि सममेव गन्भे गिण्हह सममेव गन्भे परिवहह सममेव दारए पयायह, तए णं सा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते वि निहाय मावण्णए दारए करतलसंपुडेणं गेण्हति २ तव अंतियं साहरति २ तंसमयं च णं तुमंपि णवण्हं मासाणं० सुकुमालदारए पसवसि, जेवि अ णं देवाणुप्पिए तव पुत्ता तेवि य तब अंतिताओ करयलसंपुडेणं गण्हति २ सुलसाए गाहा० अंतिए साहरति, तं तव चेव णं देवइ ! एए पुत्ता णो चैव सुरुसाते गाहाव०, तते १ 'निंदु'त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति वांश्च सा वन्दत इति । Jain Educational For Personal & Private Use Only nelibrary.org Page #14 -------------------------------------------------------------------------- ________________ अन्तकृद्द- सणं सा देवती देवी अरहओ अरिट्ठ० अंतिए एयमढे सोचा निसम्म हहतुट्ठ जाव हियया अरहं अरिहनेमि ३ वर्गे शाने द वंदति नमंसति २ जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति २ गजसुकु आगतपण्हुता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियवलयबाहा धाराहयकलंबपुप्फगंपिव समूससियरो- मारा मकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति २ वंदति णमंसति २07 ८ध्ययन जेणेव अरिहा अरिह० तेणेव उवाग० अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीणगरी तेणेव उवा०२ बारवति नगरिं अणुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० २त्ता धम्मियातो जाणप्पवरातो पचोरुहति २ जेणेव सते वासघरे जेणेव सए सयणिज्जे तेणेव उवाग०२त्ता सयंसि सयणिज्जंसि निसीयति, १ 'भागयपण्हय'त्ति आगतप्रश्नवा-पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणेति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'केचुयपरिक्खित्तत्ति परिक्षिप्तो विस्तारित इत्यर्थः कञ्चुको-वारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयबाह'त्ति दीर्णवलयौ-हर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहू-भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुप्फगंपिव समूससियरोमकूवा' धाराभिः-मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ तते णं तीसे देवतीते देवीए अयं अब्भत्थिते४ समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समुन्भूते, एसविय णं कण्हे वासुदेवे छण्हं छह मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातो णं ताओ अम्माओ जासिं मण्णे णियगकुच्छिसंभूतयाई थणदुद्धलुद्धयाई महुरसमुल्लावयाई मंमणपजंपियाई थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगि णिवेसियाई देंति समुल्लांवते सुमहुरे पुणो २ मंजुलप्पभ * १ 'अयमब्भत्थिए'त्ति इहैवं दृश्यम्-'अयमेयारूवे अब्भत्थिए चिंतिते पत्थिए मणोगए संकप्पे समुप्पज्जित्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्मानितश्चिन्तितः स्मरणरूपः प्रार्थितः-अभिलाषरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः । २ 'धण्णाओ णं ताओं इत्यादि, धन्या धनमर्हन्ति लप्स्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बा:-स्त्रियः पुण्याःपवित्राः कृतपुण्याः कृतार्थाः-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः 'जासिंति यासां मन्ये इति वितर्कार्थो निपातः, निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनं-अव्यक्तमीपत्स्खलितं प्रज|ल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानि-अत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान पुनः पुनर्म जुलप्रभणितान मञ्जुलं-मधुरं प्रभणितंभणितिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मजुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति, Jain Education na For Personal & Private Use Only Malhinelibrary.org Page #16 -------------------------------------------------------------------------- ________________ 160 %25 अन्तकृद्दशाङ्गे TA ३ वर्ग गजसुकुमारा ८ ध्ययन |णिते, अहं नं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति । इमं च णं कण्हे वासुदेवे पहाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वमागच्छति, तते णं से कण्हे वासुदेवे देवई देविं० पासति २त्ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं वदासि-अन्नदा णं अम्मो! तुम्भे मम पासेत्ता हट्ट जाव भवह, किण्णं अम्मो! अन तुम्भे ओहय जाव झियायह?, तए णं सा देवती देवी कण्हं वासुदेवं एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अणुब्भूते तुमंपिय णं पुत्ता! ममं छहं २ मासाणं ममं अंतियं पादवंदते हब्वमागच्छसि तं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तए णं से कण्हे वासुदेवे देवतिं देवि एवं व०-मा णं तुन्भे अम्मो! ओहय जाव झियायह अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकट्ट देवतिं देवि ताहिं इट्टाहि वग्गूहि समासासेतिर ततो पडिनिक्खमति २जेणेव पोसहसाला सू०५ CROSAROSS १ 'एत्तोत्ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्यु|पहतमनःसङ्कल्पा भूगतदृष्टिका करतले पर्यस्तितमुखी ध्यायति । २ 'तहा घत्तिस्सामित्ति यतिष्ये 'कणीयसेत्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । dain Education International For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्टमभत्तं पगेण्हति जाव अंजलिं कहु एवं वदासि - इच्छामि णं देवाणु० ! सहोदरं कणीयसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी - होहिति णं देवाणु० तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जान अणुपपत्ते अरहतो अरिट्ठनेमिस्स अंतियं मुंडे जाव फव्वतिस्सति, कण्हं वासुदेवं दोचंपि तचंपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव | उवा० २ देवतीए देवीए पायग्गहणं करेति २ एवं व० - होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउएत्तिकट्टु देवतिं देविं ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेव दिसं पडिगते । तए णं सा | देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाष पाढया हट्ठहियया १ 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं - केवलमयं विशेष: अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान् स तु पूर्वसङ्गतिकस्य देवस्येति, 'विइण्णं'ति वितीर्ण- दत्तं युष्माभिरिति गम्यते, २ ' तंसि तारिसगंसी' त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति | शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग'त्ति स्वप्नपाढकानाकारमति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइति सुखंसुखेन गर्भ परिवहतीति द्रष्टव्यमिति, Jain Education anal For Personal & Private Use Only anelibrary.org Page #18 -------------------------------------------------------------------------- ________________ अन्तकृतशाङ्गे ३ वर्ग गजसुकुमारा ८ध्ययनं ॥९ परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २, तते णं तस्स दारगस्स अम्मापियरे नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था। तत्थ णं बारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्डे रिउव्वेद जाव सुपरिनिहिते यावि होत्था, तस्स सोमिलमाहणस्स सोमसिरी नामं माहणी होत्था सूमाल०, तस्स णं सोमिलस्स घृता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरूवा रूवेणं जाव लावण्णणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ पहाता जाव विभूसिया ॥ वनस्पतिविशेषस्तस्याः सुमनसः शाकसुमं तरुणदिवाकरः' उदयारणाय इत्यर्थः सर्व १ 'जासुमिणे'त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवक-लोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो-यावकः 'सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा-एतत्प्रभातुल्येत्यर्थः प्रभा-वर्णो यस्य स तथा रक्त इत्यर्थः तं, सर्वस्य जनस्य नयनानां कान्त:-कमनीयोऽमिलषणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमालेत्ति 'सुकुमालपाणिपायमित्यादिवर्णको दृश्यो यावत्स्वरूपमिति गजतालुकसमानं कोमलरक्तत्वाभ्यां, २ 'रिउव्वेदे इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, Jain Education matonal For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ बहहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति २ जेणेव रावमग्गे तेणेव उवा०२ रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति २॥ तेणं कालेणं २ अरहा अरिहनेमी समोसढे परिसा | निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लढे समाणे पहाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट छत्तेणं धरेन्जमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं बारवईए नयरीए मझमज्झेणं अरहतो अरिहनेमिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति २ सोमाए दारियाए रूवेण य जोव्वणेण य लावण्णेणय जाव विम्हिए, तए णं कण्हे० कोडुंबियपुरिसे सद्दावेइ २ एवं व०गच्छह णं तुम्भे देवाणु० सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह २ कन्नतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झमज्झेणं णिग्गच्छति णिग्गच्छित्ता जेणेव सहसंबवणे उजाणे जाव पजुवासति, तते णं अरहा अरिहनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कण्हे पडिगते, तते णं से गयसुकुमाले अरहतो अरिह० अंतियं धम्मं सोचा जं नवरं अम्मापियरं आपुच्छामि १ 'बहूहिं' इत्यत्र बवीमिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकाभिः परिक्षिप्ता इत्यादिवर्णको दृश्यः । Jain Education For Personal & Private Use Only HTanelibrary.org Page #20 -------------------------------------------------------------------------- ________________ अन्तकृद्द- शाडू ॥१०॥ नयरीए महया २ प्यान, नए णं से गयसुकुमाले कण्ह विप्पजहियव्वा भविस्त जहा मेहो महेलियावजं जाव वढियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लट्टे समाणे जेणेव | ३ वर्ग गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासि-तुमं मम गजसुकुसहोदरे कणीयसे भाया तं मा णं तुम देवाणु० इयाणि अरहतो मुंडे जाव पब्बयाहि, अहण्णं बारवतीए ते मारा नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं मुत्ते ध्ययनं समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोचंपि तचंपि एवं व -एवं खलु देवाणु! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवागुप्पिया! तुम्भेहिं अब्भणुन्नाये अरहतो अरिद्व० अंतिए जाव पव्वइत्तए,तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चेव एवं १ 'जहा मेहो महेलियावज्जति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलं तत्र मात्रा तं प्रतीदमुक्तताएतास्तव भार्याः सदृग्वयसः सदृशराजकुलेभ्य आनीता भुङ तावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वा|त्तस्य, कियत्तद्वक्तव्यम् ? इत्याह-'जाव वड़ियकुले'त्ति त्वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो भुङ्क्ष भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सम् प्रब्रजिष्यसीति । २ 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' याबवश्यं विप्रहातव्याः, ३ 'आघवित्तए'त्ति आख्यातुं भणितुमित्यर्थः । in Education inter nal For Personal & Private Use Only www.anelibrary.org Page #21 -------------------------------------------------------------------------- ________________ वदासी-तं इच्छामो णं ते जाया! एगदिवसमवि रजसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया. जाव गुत्तबंभयारी, तते णं से | गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिहनेमी १ निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेकशिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं,IX | किमन्तम् ? इत्याह-'जाव तमाणाए तहा २ जाव संजमइति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म-'एवं देवाणुप्पिया! गंतव्य चिट्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उठाए २ पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमेणं संजमियत्वं अस्सि च णं अट्ठे नो पमाएयव्वं, तए णं गयसुकुमारे अणगारे अरहओ अरिठ्ठनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिच्छति तमाणाए तह गच्छइ तह चिट्ठति तह निसीयति तह तुयट्टति तह मुंजति तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमई'। २ जं चेव दिवसं पब्वइते' & इत्यादि, यदिह तदिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रति-18 माप्रतिपत्तावयं न्यायो यथा-'पडिवजइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्म गुरुणा अणुन्नाओ ॥ १॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो ॥२॥" [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥ १॥ गच्छे एव निर्मातः यावत् पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः ॥२॥] इति, अनु.४ Jain Education For Personal & Private Use Only wwwanelibrary.org Page #22 -------------------------------------------------------------------------- ________________ अन्तकृद्द शाओं तेणेव उवा० २ अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं० वंदति णमंसति २ एवं वदासि-इच्छामि णं भंते! तुम्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिम उवसंपजित्ता णं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय० अण० अरहता अरिढ० अन्भणुनाए समाणे अरहं अरि-1 हनेमी वंदति णमंसति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ ईसिंपन्भारगएणं काएणं जाव दोवि पाए साहड एगराई महापडिमं उवसंपजित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अहाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दम्भे य कुसे य पत्तामोडं च गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २ तं वेरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं ३ वर्गे गजसुकु मारा ८ध्ययनं सू०६ ॥११॥ ॥ ११॥ | १ ईसिपब्भारगएणति ईषदद्वनतवदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्घारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धदिट्ठी'। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउ'त्ति इन्धनभूताः काष्ठिकाः 'दब्भेत्ति समूलान् दर्भान् 'कुसे त्ति दर्भाप्राणीति 'पत्तामोडयं च'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः, Jan Education International For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ Jain Education दारियं अदिट्ठदोसपइयं कालवत्तिणिं विप्पजत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं महियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा० २ गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसृमालस्स अणगारस्स मत्थए पक्खिवति २ भीए ५ तओ खिप्पामेव अवक्कमइ २ जामेव दिसं पाउन्भूते ० तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, त० से गय० अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण० तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कॅम्मरयविकिरणकरं अपुव्वकरणं 'अदिट्ठदोसपइयं'ति दृष्टो दोषश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च - जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यदृष्टदोषपतिता, अथवा न दृष्टदोपपतितेत्यदृष्टदोषपतिता, 'कालवत्तिणिन्ति काले-भोगकाले यौवने वर्त्तत इति कालवर्त्तिनी 'विप्पजहित्ता' विप्रहाय । २ 'फुल्लियकिं समाणे 'ति विकसितपलाशकुसुमसमानान् रक्तानित्यर्थः 'खादिराङ्गारान् खदिरदारुविकारभूताङ्गारान् 'कभलेणं' कर्परेण । ३ उज्जला अत्यर्थं यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डा प्रगाढा कट्टी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । ४ 'अप्पदुस्समाणे 'त्ति अप्रद्विषन् - द्वेषमगच्छन्नित्यर्थः । ५ 'कम्मरयविकिरणकरं' कर्म्मरजोवियोजकम् 'अपुव्वकरणं ति अष्टमगुणस्थानकम् । For Personal & Private Use Only Sanelibrary.org Page #24 -------------------------------------------------------------------------- ________________ 4449 ३ वर्गे अन्तकृद्दशाङ्गे गजसुकु मारा ॥१२॥ अणुपविहस्स अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छा सिंद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मंआराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । तते णं से कण्हे वासुदेव कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिए हथिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेज. सेयवरचामराहिं उडुव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवति णगरि मज्झंमज्झेणं जेणेव अरहा अरिढ० तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एकं पुरिसं पासति जुन्नं जराजजरियदेहं जाव किलंतं महतिमहालयाओ इगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हथिखंधवरगते ८ध्ययन १ 'अणंते' इह यावत्करणादिदं दृश्यम्-'अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्नेत्ति। २ 'सिद्धे' इह यावत्करणात् | 'बुद्धे मुत्ते परिनिव्वुएत्ति दृश्यं, ३ 'गीतगंधवनिनाए'त्ति गीतं सामान्यं गन्धर्व तु मृदङ्गादिनादसम्मिश्रमिति, ४ 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा-विस्तारवत्समूहास्तेषां यद्वन्दं तेन परिक्षिप्तः। ५ 'पहारेत्थ गमणाए'त्ति गमनाय संप्रधारितवानित्यर्थः। ६ 'जुन्नं इह यावत्करणात् 'जराजजरियदेहं आउरं झुसियं' बुभुक्षितमित्यर्थः 'पिवासियं दुब्बलं' इति द्रष्टव्यमिति । ७ 'महइमहालयाउंत्ति महातिमहतः इष्टकाराशेः सकाशात् , ॥१२॥ dalin Education International For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ चेव एगं इदृगं गेण्हति २ बहिया रत्थापहाओ अंतोगिहं अणुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झमज्झेणं णिग्गच्छति २ जेणेव अ-16 रहा अरिहनेमी तेणेव उवागते २ जाव वंदति णमंसति २ गयसुकुमालं अणगारं अपासमाणे अरहं अरि-17 हनेमि वंदति णमंसति २ एवं व०-कहि णं भंते! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं वंदामि नमसामि, तते णं अरहा अरिहनेमी कण्हं वासुदेवं एवं वदासि-साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अप्पणो अढे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं वदासि-कहाणं भंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अढे?, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ णमंसति २ एवं व०इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति २ आसुरुत्ते ५ जाव सिद्धे, तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-केस णं भंते! से पुरिसे अप्पत्थियपत्थिए जाव परिवजिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-मा णं कण्हा! तुमं तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरि Jain Education For Personal & Private Use Only Bhaibrary.org Page #26 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाने ३ वर्गे गजसुकु मारा ॥१३॥ ८ध्ययनं 9ARCLOCASSANSACSC सेणं गयसुकुमालस्स अणगारस्स साहिजे दिने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजे | दिन्ने?, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि जाव अणुपविसिते, जहा णं कण्हा! तुमं तस्स पुरिसस्स साहिजे | दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कर्म उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिजे दिने, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं व०-से णं भंते ! पुरिसे मते कहं जाणियव्वे, तए णं अरहा अरिह० कण्हं वासुदेवं एवं व०-जे णं कण्हा! तुमं बारवतीए| नयरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुमं जाणेज्जासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि वंदति नमंसति २ जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० २ हत्थिं दुरूहति २ जेणेव बारवती णगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कल्लं जाव जलंते अयमेयारूवे अन्भत्थिए ४ समुप्पन्ने-एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सइ १ 'बहुकम्मनिजरत्थसाहिज्जे दत्तेत्ति प्रतीतमिति । २ भदेणं ति आयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः। ३ 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता-जिनेन 'सुयमयति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति * विज्ञात-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । पहारस्थ गम पने-एवं रमेयं अ त ॥१३॥ For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ कण्हस्स वासुदेवस्स, तं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकड भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवतिं नगरि अणुपविसमाणस्स पुरतो सपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व०-एस णं देवाणुप्पिया! से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवजिते जेण ममं सहोयरे है कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोमिलं माहणं पाणेहिंद कहावेति २तं भूमि पाणिएणं अन्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविटे, एवं खलु जंबू! जाव स० अंत. तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पन्नत्ते (सू०६) नवमस्स उ उक्खेहै वओ, एवं खलु जंबू! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ, तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ, तते णं सा १ सपक्खि सपडिदिसिति सपक्षं-समानपार्श्वतया सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाचौं भवतः, एवं विदिशावपीति । २ ‘एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स8 अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पण्णत्तेत्तिबेमी ति निगमनम् , एवमन्यानि पञ्चाध्ययनानि, एवमेतैस्त्रयोदशभिस्तृतीयो वर्गो निगमनीयः । dain Education International For Personal & Private Use Only Amimainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्गे ॥१४॥ MASSASSAMACHAR धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाम कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसपुव्वाइं अ-18 ४ वग हिज्जति वीसं वासाई परियातो सेसं तं चेव सेत्तुजे सिद्धे निक्खेवओ। एवं दुम्मुहेवि कूवदारएवि, तिन्निवि गजसुकुबलदेवघारिणीसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते । एवं अणाधिट्ठीवि वसुदेवधारिणीसुते, मारा एवं खलु जंबू! समणेणं जाव सं० अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स ८ध्ययन अयमढे पन्नत्ते ३, (सू०७) जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० चउत्थस्स सू०७-८ के अढे पन्नत्ते?, एवं खलु जंबू! समजाव सं० चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं०-जालि १ मयालि २ उवयाली पुरिससेणे य ४ वारिसेणे य ५। पजुन्न ६ संब ७ अनिरुद्ध ८ सचनेमी य ९ दढनेमी १०॥१॥ जति णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं का० बारवती णगरी तीसे जहा पढमे कण्हे वासुदेवे आहेबच्चं जाव विहरति, तत्थ णं बारवतीए णगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुळे सिद्धे । एवं मयाली उवयाली पुरिससेणे य वारिसेणे य। एवं पञ्जुन्नेवित्ति, नवरं कण्हे पिया रुप्पिणी माता । एवं संबवि, नवरं जंबवती माता। एवं अनिरुद्धेवि नवरं पजुन्ने पिया वेदनभी माया । एवं सचनेमी, नवरं समु- ॥१४॥ द्दविजये पिता सिवा माता, दढनेमीवि, सव्वे एगगमा, चउत्थवग्गस्स निक्खेवओ।(सू०८) जति णं भंते! Jain Education a nal For Personal & Private Use Only www.janelibrary.org Page #29 -------------------------------------------------------------------------- ________________ ॐ AAAAAASANSAR सम० जाव सं० चउत्थस्स वग्गस्स अयमढे पन्नत्ते पंचमस्स वग्गस्स अंतकडदसाणं समणेणं जाव सं० के अहे |पं०१, एवं खलु जंबू! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं०,तं-'पउमावती१ य गोरी २ गंधारी ३ लक्खणा४ सुसीमा५ योजंबवइ ६ सचभामा७ रूप्पिणि८ मूलसिरि९ मूलदत्तावि १०॥१॥ जति णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते! अज्झयणस्स के अहे पं०१, एवं जंबू! तेणं कालेणं २ बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे. जाव विहरति, तस्स णं कण्हस्स वासु पउमावती नाम देवी होत्था वन्नओ, तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे जाव विहरति, कण्हे वासुदेवे णिग्गते जाव पजुवासति, तते णं सा पउमावती देवी इमीसे कहाए लट्ठा हट्ट जहा देवती जाव पञ्जुवासति, तए णं अरिहा अरिट्ठ. कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तते णं कण्हे. अरहं अरिहनेमि वंदति णमंसति २ एवं व०-इमीसे णं भंते! बारवतीए नगरीए नवजोयण जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?, कण्हाति! अरहं अरिह. कण्हं वासु० एवं व०-एवं खलु कण्हा! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति, क १ चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमूलाए'त्ति सुरा च-मद्यं कुमाराणामुन्मत्तताकारणं | अग्निश्व-अग्निकुमारदेवसन्धुक्षितो द्वीपायनश्च-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेवत्वः एते मूलंकारणं यस्य विनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । SASARSAACANCE-SEX dain Education a For Personal & Private Use Only Runelibrary.org Page #30 -------------------------------------------------------------------------- ________________ S अन्तकृदशाङ्गे ५वर्गे सर्वेषां प्र. व्रज्यानुज्ञा ८ध्ययनं सू० EARRIALA ४ ण्हस्स वासुदेवस्स अरहतो अरिह० अंतिए एयं सोचा निसम्म एवं अन्भत्थिए ४-धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंबअनिरुद्धदढनेमिसच्चनेमिप्पभियतो कुमारा जे णं चइत्ता हिरनं जाव परिभाएत्ता अरहतो अरिहनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि अरहतो अरिह जाव पव्वतित्तए, कण्हाइ! अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूर्ण कण्हा! तव अयमन्भत्थिए ४-धन्ना णं ते जाव पव्वतित्तते, से नूणं कण्हा! अहे समहे?, हंता अस्थि, तं नो खलु कण्हा! तं एवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरन्नं जाव पव्वइस्संति, से केणटेणं भंते! एवं वुचइ-न एयं भूयं वा जाव पव्वतिस्संति?, कण्हाति! अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा! सव्वेवि य णं वासुदेवा पुव्वभवे निदाणकडा, से एतेणढणं कण्हा! एवं वुचति-न एवं भूयं० पब्वइस्संति, तते णं से कण्हे वासु० अरहं अरिट्ठ० एवं व०-अहं णं भंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट कण्हं वासु० एवं व०-एवं खलु कण्हा! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्डाए अम्मापिइनियगविप्पडणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पं - १ 'परिभाइत्ता' इह 'दाणं च दाइयाणंति संस्मरणीयं । dain Education International For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ Jain Education डवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्यमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमहं सोचा निसम्म ओहय जाव झियाति, कण्हाति! अरहा अरिह० कण्हं वासुदेवं एवं वदासि मा णं तुमं देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमं देवाणु० ! तच्चातो पुढ वीओ उज्जलियाओ अनंतरं उव्वहित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूइं वासाई केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, तते णं से कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमहं सोचा निसम्म हट्ठतुङ० अप्फोडेति २ वग्गति २ तिवेतिं छिंदति २ सीहनायं करेति २ अरहं अरिद्वनेमिं वंदति णमंसति २ तमेव अभिसेकं हथि दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चो रुहति जेणेव बाहिरिया उवद्वाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्था १ ‘कोसंबवणकाणणे' पाठान्तरेण 'कासंबकाणणे' 'पुढवि'त्ति 'पुढवीसिलापट्टए 'ति दृश्यं, 'पीयवत्थ' ति 'पीयवत्थपच्छादियसरीरे 'त्ति दृश्यं । २ 'तिवइन्ति त्रयाणां पदानां समाहारस्त्रिपदी -मल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति - करोति । For Personal & Private Use Only ainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्गे भिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुन्भे देवाणु०! बारवतीए नयरीए सिंघाडग जाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति, तं जो णं देवा०! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इन्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिहनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं नं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएण य से निक्खमणं करेति, दोचंपि तचंपि घोसणयं घोसेह २ मम एयं पचप्पिणह, तए णं ते कोडंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो. अंतिए धम्म सोचा |निसम्म हह तुट्ट जाव हियया अरहं अरिहनेमीं वंदति णमंसति २एवं वयासी-सदहामि णं भंते! णिग्गंथं पावयणं० से जहेतं तुम्भे वदह जं नवरं देवाणु ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा. अंतिए | ५ वर्ग सर्वेषां प्रव्रज्यानुज्ञा ८ध्ययन सू०९ ॥१६॥ १ राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः । पच्छाउरस्सवि'त्ति 'पच्छ'त्ति प्रव्रजता यद्विमुक्तं कुटुम्बकं तन्नि हार्थमातुरः-साबाधमानसो यस्तस्यापि यथाप्रवृत्तां-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति' पूर्ववद्ददाति न पुनर्वृत्त्यर्जकस्य प्रत्र|जितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ अनु. ५ मुंडा जाव पब्वयामि, अहासुहं० त० सा परमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं ब० - इच्छामि णं देवाणु० ! तुम्भेहिं अन्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोबिते सहावेति २ एवं व० - खिप्पामेव परमावतीते महत्थं निक्खमणाभिसेयं उवहवेह २ एयमाणत्तियं पञ्चप्पिणह, त० ते जाव पचप्पिणंति, तए णं से कण्हे वासुदेवे पउमावतीं देवीं पट्टयं इहेति अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीणगरीमज्झमज्झेणं निग्गच्छति २ जेणेव रेवतते पव्थए जेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति परमावती देवी सी तातो पञ्चोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प० २वं० न० २ एवं व० - एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जांब किमंग पुण पासणयाए ?, तनं अहं देवाणु० ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु० ! सिस्सि णिभिक्खं, अहासुहं० त० सा परमावती उत्तरपउच्छिमं दिसीभागं अवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा० २ अरहं अरिट्ठनेमिं वंदति १ 'जाव किमंग पुणे' इत्यत्र 'उदुम्बरपुष्पंपिव दुलभा सवणयाए किमंग पुण पासणयाएं ति द्रष्टव्यमिति । Jain Education Monal For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ ५ वर्गे पद्मावत्यध्ययनं अन्तकृद्दणमंसति २ एवं व०-आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिङ० पउमावती देवी सयमेव पव्वाशाङ्गे वेति २ सय मुंडा० सय जक्खिणीते अजाते सिस्सिणिं दलयति, त० सा जक्खिणी अजा पउमावई देवीं सयं पव्वा० जाव संजमियव्वं, तते णं सा पउमावती जाव संजमइ, त० सा पज़मावती अजा जाता ॥१७॥ ईरियांसमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अजा जविखणीते अजाते अंतिए सामाइयमाइहै याई एक्कारस अंगाई अहिजति, बहहिं चउत्थछट्ठ० विविहतव० भा० विहरति, त० सा पउमावती अन्जा बहुपडिपुन्नाई वीसं वासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सहि भदत्ताई अणसणाए छेदेति २ जस्सहाते कीरइ नग्गभावे जाव तमढें आराहेति चरिमुस्सासेहिं सिद्धा५। सू० ९ | १'आलित्ते ण'मित्यादाविदं दृश्यम्-आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानां प्रियैः स्वय 8 मेवात्मानं प्रवाजितुं यावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धर्ममाख्यातुमिति, यात्रामात्रार्थ च वृत्तिर्यत्र स तथा | ताम् । २ 'ईरियासमिया' इत्यादौ यावत्करणाद्ब्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुतिंदिया गुत्तबंभचारिणी'ति द्रष्टव्यं । ३ 'बहूहि' इत्यत्रैवं द्रष्टव्यं-छहमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरईत्ति । | ४ 'जस्सट्टाए कीरति णग्गभावे' इत्यादौ यावत्करणादिदं दृश्यं-'मुंडभावे केसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेजाओ फलगलसिजाओ परघरप्पवेसे लद्धावलद्धाई माणोवमाणाई परेसिं हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ ॥१७॥ Jain Education a l For Personal & Private Use Only will tainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ ( सू० ९) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदणवणे तत्थ णं बारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा प रिसा पडिगता, कण्हेवि, तए णं सा गोरी जहा पउमावती तहा णिक्खता जाव सिद्धा ५ । एवं गंधारी । लक्खणा । सुसीमा । जंबवई । सबभामा । रूपिणी । अट्ठवि पउमावतीसरिसाओ अह अज्झयणा ॥ (सू० १०) तेणं कालेणं २ बारवतीनगरीए रेवतते नंदणवणे कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं देवाणु०! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि । पंचमो वग्गो । ( सू० ११ ) उच्चावया विरूवरूवा बाबीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति तमट्ठमाराहेइति कण्ठ्यं, नवरं हीलना - अनभ्युत्थानादि निन्दना - स्वमनसि कुत्सा 'खिसणा' लोकसमक्षमेव जात्याद्युद्घट्टनं तर्जना - ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना - चपेटादिना ग—-- णीयसमक्षं कुत्सा उच्चावचा - अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः - विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका - इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । १ 'अवि परमावतीसरिसाउत्ति पद्मावत्या सहाष्टौ ताश्च पनावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि, सदृशानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यं तु अध्ययनद्वयमष्टक विलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः । Jain Educationonal For Personal & Private Use Only Jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ अन्तकृदशाङ्गे ॥१८॥ मूलदत्ते RCRARRORAGRANE जति छट्ठस्स उक्खेवओनवरं सोलस अज्झयणा पं०,०–'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खे- ५ वर्गे मते चितिधरे चेव, केलासे हरिचंदणे ॥१॥ वारत्तसुदंसणपुन्नभद्द सुमणभद्द सुपइटे मेहे। अइमुत्ते अअलक्खे गौर्यादीनि अजायणाणं तु सोलसयं ॥२॥' जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु | मूलश्री जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अहे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसा निग्गया, सू०१०तते णं से मंकाती गाहावती इमीसे कहाए लद्ध? जहा पन्नत्तीए गंगदत्ते तहेव इमोवि जेहपुत्तं कुडंबे ठ- । ११ वेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते, त० से मंकाती अणगारे ६ वर्ग समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति मंकाती सेसं जहा खंदगस्स, गुणरयणं तवोकम्मं सोलसवासाइं परियाओ तहेव विपुले सिद्धे। किंकमेवि एवं किकर्माणौ चेव जाव विपुले सिद्धे । (सू०१२) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणा- सू० १२ देवी, तत्थ णं रायगिहे अजुणए नाम मालागारे परिवसति, अडे जाव परिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमा०, तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स न-1 ता॥१८॥ १ षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौ तु गाथयोक्तानीति । dain Education International For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ गरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालायारस्स अन्नतपज्जतपितिपज्जयागए। अणेगकुलपुरिसपरंपरागते मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति, त. से अज्जणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडगाई गेण्हति २रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुप्फारामे तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाई वराई पुप्फाइं गहाइ २ जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुष्फचणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे लेलिया नाम गोही परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्था, तकरायगिहे णगरे अन्नदा कदाइ पैमोदे घुट्टे यावि होत्या, त०.से अजुणते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं १ किण्हे जाव'त्ति इह यावत्करणात् 'किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । २ 'ललिय'त्ति दुर्ललितगोष्ठी-भुजङ्गसमुदायः, आढ्या यावच्छब्दादीप्ता बहुजनस्यापरिभूता 'जंकयसुकर्यत्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्टु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता । ३ ‘पमोए'त्ति महोत्सवः । dain Education memonal For Personal & Private Use Only .jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ % A | ६ वर्गे अन्तकृद्दशाने मुद्गरपाण्यध्ययन ॥१९॥ सू० १३ OSEGLUGERASAASAS कजमितिकट्ठ पचूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २रायगिहं नगरं मझमज्झेणं णिग्गच्छति २ जेणेव पुप्फारामे तेणेव उवा० २ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, त० तीसे ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिट्ठति, त० से अज्जुणते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गाति वरातिं पुप्फाति गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अजुणयं माला बंधुमतीए भारियाए सद्धिं एन्जमाणं पासंति २ अन्नमन्नं एवं व०-एस णं देवाणु ! अज्जुणते मालागारे बंधुमतीते भारियाते सद्धिं इहं हव्वमागच्छति तं सेयं खलु देवाणु०! अम्हं अजुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकङ एयमटुं अन्नमन्नस्स पडिसुणेति २ कवाडंतरेसु निलुकति निचला निप्फंदा तुसिणीया पच्छण्णा चिटुंति, त० से अजुणते मालागारे बंधुमतिभारियाते सद्धिं जेणेव मोग्गरजक्खाययणे तेणेव उवा०२ आलोए पणामं करेति महरिहं पुप्फचणं करेति जंनुपायपडिए पणामं करे AVA ॥१९॥ १ 'अग्गाईति अग्रे भवान्यप्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधान्यप्रकर्षख्यापनार्थ । २ 'अवउडयबंधणय'ति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा । For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ ति, तते णं छ गोट्टेल्ला पुरिसा देवदवस्स कवाडंतरेहिंतो णिग्गच्छंति २ अन्जुणयं मालागारं गेण्हंति २ अ-IA वओडगबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विपुलाई भोग भुंजमाणा विहरंति, त० तस्स अजुणदयस्स मालागारस्स अयमज्झथिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं| जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवई पावेजमाणं पासंते?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुव्वत्तं तं एस कडे, तते णं से मोग्गर|पाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अन्भत्थियं जाव वियाणेत्ता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे पुरिसे घातेति, तसे अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइहे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे गरे सिंघाडग जाव महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४–एवं खलु देवाणु ! अजुणते मालागारे मोग्गरपा|णिणा अण्णाइहे समाणे रायगिहे णगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, त० से सेणिए। SALEGAONLOAAMACHAR १ 'ववस्स वत्ति द्रुतं द्रुतं । २ 'सुवत्तं णं एस कट्टे व्यक्तं-स्फुटम् एषः-यक्षः प्रतिमारूपः 'काष्ठं दारु तन्मयत्वाद्देवताशून्यत्वेनाकिञ्चित्करत्वादिति । Jain Education m anual For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ शा ६ वर्गे : मुद्गरपायध्ययन सू०१३ ॥२०॥ KISASRASASARA% राया इमीसे कहाए लट्ठ समाणे कोडुंबिय० सद्दावेति २ एवं व०-एवं खलु देवा! अज्जुणते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुम्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोचंपि तच्चंपि घोसणयं घोसेहर खिप्पा- मेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति 8 अड्डे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं २ समणे भगवं जाव समोसढे विहरति, त. रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अन्भत्थिते ४–एवं खलु समणे आव विहरति तं गच्छामि णं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल एवं व०-एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं समणं भगवं महावीरं वदामि नम० जाव पञ्जुवासामि, तते णं सुदंसणं सेटिं अम्मापियरो एवं वदासि १ 'सइरं निग्गच्छत्ति स्वैरं-यथेष्टं निर्यातु। २ 'इह आगय'मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् अत उच्यते-इह संप्राप्तं, प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतं-धर्मव्याख्यानप्रहतया व्यवस्थितं, अथवा इह नगरे पुनरिहो-18॥२०॥ द्याने पुनरिह साधूचितावग्रहे इति । Jain Education a l For Personal & Private Use Only majamelibrary.org Page #41 -------------------------------------------------------------------------- ________________ — एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता ! समणं भगवं महावीरं बंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वावती भविस्सति, तुमण्णं इहगते चैव समणं भगवं महावीरं वंदाहि णमंसाहि तते णं सुदंसणे सेट्ठी अम्मापियरं एवं व० - किष्णं [तुमं] अम्मयातो! समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ! तुन्भेहिं अन्भणुनाते समाणे भगवं महा० वंदते, त० सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि - अहासुहं० त० से सुदंसणे अम्मापितीहिं अग्भणुष्णाते समाणे पहाते सुद्धप्पा बेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिहं णगरं मज्झमज्झेणं णिग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महा० तेणेव पहारेत्थ गमणाए, तते णं. से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं २ पा० २ आसुरुते ५, तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एज्जमाणं पासति २ अभीते अतत्थे अणुव्विग्गे अक्खुभिते अचलिए असंभंते वैत्थंतेणं भूमीं पमज्जति २ कर १ 'सुद्धप्पत्ति शुद्धात्मा पावत्करणात् 'वेसियाई पवरवत्थाई परिहिए अप्पमहग्घाभरणालंकियसरीरे' । २ 'वत्थंतेणं' ति वस्त्राभवलेन 'करयल 'त्ति 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थए कट्टु' इति द्रष्टव्यं । Jain Education anal For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ अन्तकृद्दशा ॥ २१ ॥ तल० एवं वदासी - नमोऽत्थु णं अरहंताणं जाव संपत्ताणं नमोऽत्थु णं समणस्स जाव संपाविउका मस्स, पुव्विं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पञ्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पञ्चक्खामि जावंजीवाए सव्वं कोहं जाव मिच्छादंसणसलं पञ्चक्खामि जावज्जीवाए सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एतो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेतते अह णो एस्तो उवसग्गातो मुचिस्सामि ततो मे तहा पचक्खाते चेवत्तिकद्दु सागारं पडिमं पडिवज्जति । त० से मोग्गरपाणिजक्खे तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणीजक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं १ 'नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपइत्तएत्ति न शक्नोति सुदर्शनं समभिपतितुम् - आक्रमितुमित्यर्थः, केन ? - तेजसा - प्रभावेन सुदर्शनसम्बन्धिनेति । For Personal & Private Use Only ६. वर्गे मुद्गरपाण्यध्ययनं सू० १३ ॥ २१ ॥ Page #43 -------------------------------------------------------------------------- ________________ SAUSAI OSHIRISHA विप्पजहति २तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउन्भूते तामेव दिसं पडिगते, त. से अजुणते माला मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति वरणियसि सव्यंगेहिं निवडिते, तसे सुदंसणे समणोवासते निरुवसग्गमितिकटु पडिम पारेति, तते णं से अज्जुणते माला तत्तो मुहत्तंतरेणं आसत्थे समाणे उद्देति २ सुदंसणं समणोवासयं एवं व०-तुब्भे णं देवाणु के कहिं वा संपत्थिया?, तते णं से सुदंसणे समणोवासते अज्जुणयं माला एवं व०-एवं खलु देवाणुप्पिया! अहं सुदंसणे नाम समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं बंदते संपत्थिते, त० से अजुणते माला सुदंसणं समणोवासयं एवं व०-तं इच्छामि णं देवाणु ! अहमवि तुमए सद्धिं समणं भगवं महा. वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणु०!, त० से सुदंसणे समणोवासते अजुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० तेणेव उ० २ अजुणएणं मालागारेणं सद्धिं | समणं भगवं महा० तिक्खुत्तो जाव पजुवासति, तते णं समणे भगवं महा० सुदंसणस्स समणो० अज्जुण-| यस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तए णं से अजुणते समणस्सधम्म सोचा हट्ट० सद्दहामि णं भंते! णिग्गंथं पावयणं जाव अम्भुट्ठमि, अहासुहं, त० से अजुणते माला० उत्तर० सपमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अजुणते अणगारे जं चेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महा. वंदति २ इमं एयारूवं अभिग्गहं उग्गिण्हति-कप्पड़ AAAAAAA Jain Educatio Il D onal For Personal & Private Use Only Emainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाने ॥ २२ ॥ मे जावज्जीवाते छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु, अयमेयारूवं अभिग्गहं ओगेण्हति २ जावज्जीवाए जाव विहरति, तते णं से अज़ुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुप्मयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी - इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुहा० इमेण मे अन्नतरे सयण संबंधिपरियणे मारिएतिकटु अप्पेगतिया अक्कोसंति अप्पे० हीलंति निंदंति खिंसंति गरिहंति तज्जेंति तार्लेति, तते णं से अज्जुणते अणगारे तेहिं बहुहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेजमाणे जाव तालेज्ज़माणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खति अहियासेति सम्मं सहमाणे खम० तिति० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं ण लभति जइ पाणं तो भक्तं न लभति, तते णं से अज्जुणते अदीणे अविमणे अकलुसे अणाइले अविसादी १ सहत इत्यादीनि एकार्थानि पदानीति केचित्, अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते - आधिक्येन सहत इति । २ 'अदीत्यादि तत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः - अविश्रान्तो योग :- समाधिर्यस्य स तथा स्वार्थिकेनन्तत्वाचापरितान्तयोगी । For Personal & Private Use Only ६ वर्गे मुद्गरपाण्यध्ययनं सू० १३ ॥ २२ ॥ Page #45 -------------------------------------------------------------------------- ________________ अनु. ६ Jain Education अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अग्भणुण्णाते अमुच्छिते ४ बिलेमिव पण्णगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि० २ बहिं जण० विहरति, तते णं से अक्षुणते अणगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति २ जस्सहाते कीरति जाव सिद्धे ३ ( सू० १३ ) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णामं गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४ । एवं खेमतेऽवि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पव्वए सिद्धे ५ । एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले सिद्धे ६ । एवं केला सेवि गा० नवरं सागेए नगरे बारस वासाई परियाओ विपुले सिद्धे ७, एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ । एवं बारततेवि गा० नवरं रायगिहे नगरे बारस वासा परियाओ विपुले सिद्धे ९ । १ 'बिल'मिवेत्यादि, अस्यायमर्थो - यथा बिले पन्नगः पार्श्वसंस्पर्शेनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति - अभ्यवहरतीति । ational For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ अन्तकृद शाने ॥ २३ ॥ Jain Education एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १० । एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११ । एवं सुमणभदेवि सावत्थीए नग० बहुवा सपरि० सिद्धे १२ । एवं सुपइट्ठेवि गा० सावत्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे १३ । मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४ । (सू० १४ ) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्या, तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्था सूमाले, तेणं कालेणं २ समणे भगवं महा० जाव सिरिवणे विहरति, तेणं का० २ समणस्स० जेट्ठे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्च जाव अडइ, इमं च णं अइमुत्ते कुमारे पहाते जाव विभूषिते बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहिय ६ संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, तते णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेगं बीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवा १ अतिमुक्तककथानके किञ्चिल्लिख्यते - 'इंदट्ठाणे 'ति यत्रेन्द्रयष्टिरुद्धक्रियते । For Personal & Private Use Only ६ वर्गे काश्यपादीनि४-१४ अतिमुक्का ध्ययनं सू० १५ ॥ २३ ॥ inelibrary.org Page #47 -------------------------------------------------------------------------- ________________ गते २भगवं गोयम एवं वदासी-के णं भंते! तुन्भे? किं वा अडह?, तते णं भगवं गोयमे अइमुत्तं कुमार एवं व०-अम्हे णं देवाणुप्पिया! समणा णिग्गंथा ईरियासमिया जाय बंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते! तुम्भे जा णं अहं तुम्भं भिक्खं दवावेमीतिकट्ट भगवं गोयमं अंगुलीए गेण्हति २ जेणेव सते. तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति पासेत्ता हह आसणातो अनुभुढेति २ जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयम तिक्खुत्तो आयाहिणपयाहिणं वंदति २ विउलेणं असण ४ पडिविसज्जेति, तते णं से अतिमुत्ते कुमारे भगवं गोयमं एवं व०-कहि णं भंते! तुब्भे परिवसह, त. भगवं० अइमुत्तं कुमारं एवं व०-एवं खलु देवा णुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स |नगरस्स बहिया सिरिवणे उज्जाणे अहापडिउग्गहं० संजमेणं जाव भावेमाणे विहरति, तत्थ णं अम्हे परिवसामो, तते णं से अइमुत्ते कुमारे भगवं गोयम एवं व०-गच्छामि णं भंते! अहं तुब्भेहिं सद्धिं समणं भगवं महा० पायवंदते?, अहासुहं, तते णं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवा० २ समणं भगवं महा०तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पजुवासति, तते 4-4-4-MAMACACAAMANAS १ जा णति येन मिक्षा दापयामि णमित्यलङ्कारे । Jain Education 2 For Personal & Private Use Only Minelibrary.org Page #48 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्गे ६ वर्गे अतिमुक्तकाध्ययन सू० १५ ॥२४॥ SOCTOCOCCARROTOCCAS णं भगवं गोयमे जेणेव समणे भगवं महा० तेणेव उवागते जाव पडिदंसेति २ संजमे तव० विहरति, त. समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स भ०म० अं० धम्मं सोचा निसम्म हट्ठ० ज नवरं देवाणु ! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु ! अंतिए जाव पव्वयामि, अहा. देवाणु० मा पडिबंधं, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमं जाणसि धम्मं?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अहमुत्तं कुमारं अम्मापियरो एवं व०-कहं नं तुमं पुत्ता! जं चेव जाणसि जाव तं चेव जाणसि?, त० से अतिमुत्ते कुमारे अम्मापित. एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि अम्मयातो! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो! १ 'जाव पडिदसेइत्ति इह यावत्करणात् 'गमणाए पडिकमइ भत्तपाणं आलोएइत्ति द्रष्टव्यं । २ 'काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क क्षेत्रे? 'कहं वत्ति केन प्रकारेण 'कियच्चिरेण ? कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिंति कर्मणां-ज्ञानावरणादीनामायतनानि-आदानानि तैः। [कर्मणां ज्ञानावरणादीनामायतनानि आदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिंति तत्र कर्मापतनानि यैः कर्मापतति-आत्मनि संभवति तानि तथा, इति प्रत्यन्तरे] | ॥२४॥ 61% Jain Education A nal For Personal & Private Use Only nelibrary.org Page #49 -------------------------------------------------------------------------- ________________ जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अम्मतातो ! जं चैव जाणामि तं चैव न याणामि जं चैव न याणामि तं चैव जाणामि, इच्छामि णं अम्मतातो! तुन्भेहिं अन्भणुष्णाते जाव पव्वतते, तते णं तं अहमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता ! एगदिवसमवि रातसिरिं पासेत्तते, त० से अतिमुत्ते कुमारे अम्मापि वयणमणुयत्तमाणे तुसिणीए संचि ट्ठति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयमाइयाइं अहिज्जति बहूई वासाईं सामण्णप रियागं गुणरयणं जाव विपुले सिद्धे १५ । तेणं कालेणं २ बाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं बा णारसीह अलक्खे णामं राया होत्था, तेणं कालेणं २ समणे जाव विहरति परिसा०, तते णं अलक्खे राया इमीसे कहाते लट्ठे हट्ठ जहा कूणिए जाव पज्जुवासति धम्मकहा० त० से अलक्खे राया समणस्स भगवओ महा० जहा उदायणे तहा णिक्खते णवरं जेट्ठपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे १६। एवं जंबू ! समणेणं जाव छट्ठस्स वग्गस्स अयमट्ठे पन्नत्ते (सू० १५) जति णं भंते! सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अज्झयणा पण्णत्ता - 'नंदा १ तह नंदुमती २ नंदोत्तर ३ नंदसेणिया ४ चेव । महया ५ सुमरुत ६ महमरुय ७ मरुद्देवा ८ य अट्ठमा ॥१॥ भद्दा ९ य सुभद्दा १० य, सुजाता ११ सुमणातिया १२ भूयदित्ता १३ य बोद्धव्वा, सेणियभजाण नामाई ॥ २ ॥ जइ णं भंते ! तेरस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स समणेणं० के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० २ रायगिहे नगरे Jain Educational For Personal & Private Use Only Minelibrary.org Page #50 -------------------------------------------------------------------------- ________________ ७ वर्गे नन्दादीनि १३ ८वर्गे काल्यध्ययनं १ सू० १७ अन्तकृद्द- गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रणो नंदा नामं देवी होत्था वन्नओ, सामी शाङ्गे समोसढे परिसा निग्गता, तते णं सा नंदादेवी इमीसे कहाते लट्ठा कोडुंबियपुरिसे सद्दावेति २ जाणं जहा पउमावती जाव एक्कारस अंगाई अहिजित्ता वीसं वासाइं परियातो जाव सिद्धा । एवं तेरसवि दे॥२५॥ वीओ णंदागमेण णेयव्वातो॥ सत्तमो वग्गो सम्मत्तो॥ (सू०१६) जति णं भंते! अहमस्स वग्गस्स उक्खे वओ जाव दस अज्झयणा पण्णत्ता, तं०-काली १ सुकाली २ महाकाली ३ कण्हा ४ सुकण्हा ५ महाकण्हा P६ वीरकण्हा७ य बोद्धव्वा रामकण्हा८ तहेव य ॥१॥ पिउसेणकण्हा ९ नवमी दसमी महासेणकण्हा १० य॥ जति दस अज्झयणा पढमस्स अज्झयणस्स के अहे पन्नत्ते?, एवं खलु जंबू! तेणं का०२ चंपा नाम नगरी होत्था पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वणतो, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाइ जेणेव अन्जचंदणा अजा तेणेव उवागता २ एवं व०-इच्छामि णं अजाओ! तुम्भेहिं अब्भणुपणाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं०, त० सा काली अजा अज्जचंदणाए १ अष्टमे तु किमपि लिख्यते-रयणावलि त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आ| दिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्यलङ्कृता च भवति, एवं यत्तपः पट्टादावु ॥२५॥ For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ X % अन्भणुण्णाया समाणा रयणावलिं उवसंप० विहरति तं०-चउत्थं करेति चउत्थं करेत्ता सब्वकामगुणियं| पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति २ सव्वकाम पारेति २ अट्ठमं करेति २ सव्वकाम २ अट्ठ छहाई करेति २ सव्वकामगुणियं पारेति २ चउत्थं करेति २ सव्वकामगुणियं पारेति २ छ8 करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु० २ दसमं करेति २ सव्वकाम २ दुवालसमं करेति २ 5 % A पदयमानमिममाकारं धारयति तद्रनावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि २ कृत्वा पतिद्वयेन स्थाप्यन्ते अथवा पतित्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठे शून्यं विधाय शेषेस्वष्टास्वष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत्षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षनिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानीति, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत् , पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सजाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथा-"पढमंमि सव्वकामं पारणयं बीयते विगइवजं । तइयं च अलेवाडं आयंबिलमो चउत्थंमि ॥१॥" पारणक इति गम्यते, वाचनान्तरे-"पढमंमि सव्वगुणिए पारणक"मिति दृश्यते । + %95 4 dain de For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ अन्तकृद्द - शाने ॥ २६ ॥ सव्वकाम० २ चोद्दसमं क० २ सव्वकाम० २ सोलसमं क० २ सव्वकामगु० २ अट्ठारसमं करेति २ सव्वकाम० १२ वीसइमं करेति २ सव्वकामगु० २ बावीसइमं करेति २ सव्वकाम० २ चडवीसइमं करेति २ सव्वकामगु० २ छब्बीसइ० २ सव्वकाम० २ अट्ठावीस० २ सव्वकाम० २ तीसइमं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम० २ चोत्तीसइमं २ सव्वकाम० २ चोत्तीसं छट्टाई करेति २ सव्वकामगु० २ चोत्तीसं क० २ सव्वकाम० २ बत्तीसं क० २ सव्वकाम० २ तीसं क० २ सव्वकाम० २ अट्ठावीस २ सव्वकाम० २ छव्वीसं २ सव्वकाम० २ चडवीसं २ सव्वका० २ बावीसं २ सव्वका० २ वीसं क० २ सव्वकाम० २ अट्ठारसं २ सव्वकाम० २ सोलसमं करेति २ सव्व० २ चोदसमं २ सव्वका० २ बारसमं २ सव्व० २ दसमं २ सव्व० २ अट्टमं २ सव्व० २ छ २ सव्व० २ चउत्थं २ सव्वकाम० २ अट्ठ छट्टाई क० २ सव्वका० २ अट्ठमं करेति २ सव्वकाम० २ अट्ठावी० २ सव्व० २ चउत्थं २ सव्वकाम० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छहं करेति २ विगतिवज्जं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवजं पारेति जाव आराहिया भवति, तयानंतरं च णं तच्चाए परिवाडीए चउत्थं करेति चउत्थं करेत्ता अलेवार्ड पारेति सेसं तहेव, एवं चउत्था परिवाडी नवरं सव्वपारणते आयंबिलं पारेति सेसं तं चेव, – 'पढमंमि सव्वकामं पारणयं वितियते विगतिवज्जं । ततियंमि अलेवार्ड आयंबिलमो चउ For Personal & Private Use Only ८ वर्गे काल्यध्य यनं १ रलावली तपोव० सू० १७ ॥ २६ ॥ Page #53 -------------------------------------------------------------------------- ________________ त्थंमि॥१॥ तते णं सा काली अजा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अजचंदणा अजा तेणेव उवा० २ अजचंदणं अजं वंदति णमंसति २ बहहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल. जाव सुहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाइ पुव्वरत्ता. | वरत्तकाले अयं अन्भत्थिते जहा खंदयस्स चिंता जहा जाव अस्थि उट्ठा० ५ ताव ताव मे सेयं कल्लं. जाव १ ओरालेण'मिह यावत्करणादिदं दृश्यं पयत्तेण पग्गहिएणं कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उद्ग्गेणं उत्तमेणं 8 उदारेणं तवोकम्मेणं सुक्का भुक्खा निम्मंसा अविचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजी-16 वणं गच्छइ जीवंजीवेणं चिट्ठति भासं भासतीति गिलाइ भासं भासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाइ वा पत्तसगडि-| याइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छति ससई चिट्ठति एवामेव कालीवि अजा ससई गच्छति सस | चिट्ठति उवचिया तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइत्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थभेदविवक्षायां तु प्रथमज्ञातविवरणानुसारेण ज्ञेयाः। २ जीवंजीवेनेतिजीवबलेन न शरीरबलेनेत्यर्थः। Jain Education For Personal & Private Use Only www.jammelibrary.org Page #54 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाने ॥ २७ ॥ जलते० अज्जचंदणं अजं आपुच्छित्ता अजचंदणाए अजाए अन्भणुन्नायाए समाणीए संलेहणाझूसणा भत्तपाणपडि० कार्ल अणवकख विहरेत्तएत्तिकट्टु एवं संपेहेति २ कल्लं जेणेव अज्जचंदणा अज्जा तेणेव उ० २ अज्जचंदणं वंदति णमंसति एवं व० - इच्छामि णं अजो! तुम्भेहिं अन्भगुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अज्जा अज्जचंदणाते अन्भणुष्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अज्जा अज्जचंदणाए अंतिते सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहिं भत्तातिं अणसणाते छेत्ता जस्साए कीरति जाव चरिमुस्सासनीसासेहिं सिडा ५, णिक्खेवो अज्झयणं । ( सू० १७ ) तेणं का० २ चंपानामनगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थ णं सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्ल| माउया सुकालीनाम देवी होत्था जहा काली तहा सुकालीविणिक्खता जाव बहूहिं चउत्थ जाव भावे० विहरति, त० सा सुकाली अज्जा अन्नया कयाइ जेणेव अज्जचंदणा अज्जा जाव इच्छामि णं अजो! तुभेहिं अन्भणुन्नाता समाणी कणगावलीतवोकम्मं उवसंपज्जित्ताणं विहरेत्तते, एवं जहा रयलावली तहा कणगावलीवि, नवरं तिसु ठाणेसु अट्टमाई करेति जहा रयणावलीए छट्ठाई एक्काए परिवाडीए संवच्छरो पंच मासा १ 'कणगावलित्ति कनकमयमणिकरूप आभरणविशेषः । For Personal & Private Use Only ८ वर्गे सुकाल्यध्ययनं २ कनकाव लीत० सू० १८ ॥ २७ ॥ Page #55 -------------------------------------------------------------------------- ________________ बारस य अहोरसा चउन्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा । ( सू० १८ ) एवं महाकालीवि, नवरं खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरति, तं चत्थं करेति २ सव्वकामगुणियं पारेति पारेता छटुं करेति २ सव्वकाम० २ चउत्थं क० २ सव्वका० २ अट्टमं क० २ सव्वका० २ छट्ठे क० २ सव्वका० २ दसमं २ सव्व० २ अट्ठमं २ सव्वका० २ दुवाल २ सव्व० २ दसमं २ सव्वका० २ चोद्दसं २ सव्वकाम० २ बारसमं २ सव्वका० २ सोलस० २ सव्व० २ चोद्दसं २ सव्व १ ' खुड्डागं सीनिकीलियति वक्ष्यमाणमहदपेक्षया क्षुल्लकं- हवं सिंहस्य निष्क्रीडितं विहृतं गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्क्रीडितमुच्यते, सिंहो हि गच्छन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्र तपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्याप्रेतनं तत्तत् प्रकरोति तत्सिंहनिष्कीडितमिति, इह च एकद्व्यादय उपवासाश्चतुर्थषष्ठादिशब्दवाच्याः, एतस्य च रचनैवं भवति - एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादद्य एकान्तास्ततश्च द्व्यादीनां नवान्तानामये प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कयां अष्टादीनां द्व्यन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्त इति, स्थापना चेयं - | १|२| १ | ३ |२|४|३|५||४१६५७६ ८७ ९ ८ ९ १९७८ ६ | ७२५ | ६|४|५| ३ | ४ | २|३|१|२| १ || दिनसङ्ख्या चैवम्-इह द्वे नवकसङ्कलने तत एका ४५ । पुनः ४५ | अन्त्या चाष्टसङ्कलना ३६ । अपरा च सप्तसङ्कलनाः २८ । तथा पारणकानि ३३ | तदेवं सर्वसङ्ख्या १८७ । एते चैवं ष ण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः । For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ अन्तकृद्द - शाने ॥ २८ ॥ का० २ अट्ठारसं० २ सव्वकाम० २ सोलसमं २ सव्वका० २ वीस० २ सव्व० २ अट्ठार० २ सव्व०२ वी - सइ० २ सव्व० २ सोलसमं २ सव्व० २ अट्ठार० २ सव्वका० २ चोदस २ सव्व २ सोलस २ सव्व २ बा - | रस २ सव्व २ चोद्दस २ सव्व २ दसमं २ सव्वका० २ बारसमं २ सव्वकाम० २ अहमं २ सव्व० २ दसमं २ सव्वका० २ छट्ट क० २ सव्व० २ अट्टमं० २ सव्व० २ चउत्थं २ सव्व० २ छ क० २ सव्वकाम० २ उत्थं २ सव्व० तदेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्तय दिवसा, चउन्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा । ( सू० १९) एवं कण्हावि नवरं महालयं सीहणिक्कीलियं तवोकम्मं जहेब खुड्डागं नवरं चोत्तीसइमं जाव णेयव्वं तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा । ( सू० २० ) एवं सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे सत्तए एक्केकं भोयणस्स दत्तिं पडिगाहेति एक्केकं पाणयस्स, दोघे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तच्चे सत्तते तिन्नि १ एवं महासिंहनिष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते ततश्च द्वयादीनां षोडशान्तानामप्रे प्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषु त्वेकान्तेषु पञ्चदशादीनां द्व्यन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वानं ५५८ । Jain Education exonal For Personal & Private Use Only ८ वर्गे महाका ल्य. ३ क्षुद्रसिंह - निक्रीडित. कृष्णा. ३ महासिं हनि. सू० २१ ॥ २८ ॥ melibrary.org Page #57 -------------------------------------------------------------------------- ________________ भोयणस्स तिन्नि पाणयस्स च०५० छसत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एवं सत्तसत्तमियं भिक्खुपडिमं एगूणपन्नाते रातिंदिपहिं एगेण य छन्नउएणं भिक्खासतेणं अहासुत्ता जाव आराहेत्ता जेणेव अज्जचंदणा अन्जा तेणेव उवागया अजचंदणं अजं बं० न०२ एवं व०-इच्छामि णं अजातो! तुम्भेहिं अब्भणुण्णाता समाणी अहमियं भिक्खुपडिम उवसंपज्जित्ताणं विहरेत्तते, अहासुहं, तते णं सा सुकण्हा अजा अजचंदणाए अन्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे अट्ठए एकेक भोयणस्स दत्तिं पडि. एक्कक्कं पाणगस्स जाव अट्ठमे अट्ठए अट्ट भोयणस्स पडिगाहेति अट्ठ पाणगस्स, एवं खलु एयं अट्ठमियं भिक्खुपडिमं चउसट्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहा जाव नवनवमियं भिक्खुपडिम उवसंपजित्ता णं विहरति, पढमे नवए एकेक भोयदाणस्स दत्तिं पडि. एकेकं पाणयस्स जाव नवमे नवए नव नव द. भो० पडि० नव २ पाणयस्स, एवं खलुम नवनवमियं भिक्खुपडिमं एकासीतीराइंदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता, दसदसमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे दसते एकेक भोय. पडि. एकेकं पाण जाव दसमे दसए दस २ भो० दत्ती पडिग्गाहे० दस २ पाणस्स०, एवं खलु एयं दसदसमियं भिक्खुपडिम एकेणं राइंदिय. सतेणं अद्धछठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति २ बहहिं चउत्थ जाव मासद्धमासविविहतवोक|म्मेहिं अप्पाणं भावेमाणी विहरति, तए णं सा सुकण्हा अजा तेणं ओरालेणं जाव सिद्धा निक्खेवो अज्झ अनु. ७ Jain Education For Personal & Private Use Only wmarainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ अन्तकृद्दशा ॥ २९ ॥ यणा (सू० २१) एवं महाकण्हावि णवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेत्ता छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका ० २ दसमं २ सव्वका० २ दुवालसमं २ सच्च० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चउत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवालसं २ सव्व० २ चउत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्ठमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अट्ठमं करेति २ सव्वका० २ दसमं २ सव्व० २ दुवालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवार्डिं तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तं जाव आराहेत्ता दोचाए परिवाडीए १ ‘खुड्डियं सव्वओभद्दं पडिमं ति क्षुद्रिका - महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसङ्ख्येति सर्वतोभद्रा, तथ - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा|१|२|३|४|५| – “एगाई पंचंते ठविडं मज्झं तु आइमणुपंतिं । सेसे कमसो ठविडं जाणह लहुसव्वओभद्दं ॥ १ ॥” इति । तपोदिना- ३/४/५/१/२ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् । |५|१२|३|४| २ | ३|४|५|१ ४ ५ १ २ ३ Jain Educational For Personal & Private Use Only +36-1-3 ८ वर्गे महाकृ ष्णा० ६ क्षुल्लकसर्वतोभद्रावर्ण० सू० २२ ॥ २९ ॥ Page #59 -------------------------------------------------------------------------- ________________ SAKSERIES चउत्थं करेति २ विगतिवज्जं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो मासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं (सू० २२) ४ एवं वीरकण्हावि नवरं महालयं सब्वतोभदं तवोकम्म उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्व-15 कामगुणियं पारेति २ छटुं करेति २ सव्वका० २ अट्ठमं करेति २ सव्व. २ दसम २ सव्वका २ दुवालसमं २ सव्व०२ चोद्दस २ सव्व० २ सोलसमं २ सव्वकाम० २ दसम २ स०२ दुवाल २ सव्व०२ चउदसं २ सव्व०२ सोलसं २ सव्व०२ चउत्थं २ सव्व०२ छ8२ सव्व० २ अट्ठमं २ सव्व०२ सोलसं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व० २ अट्ठमं २ सव्व०२ दसमं २ सव्व०२ दुवाल. २सब्ब० २ चोइस० २ सव्व०२ अट्ठमं २ सव्व०२ दसमं करेइ २ सव्व०२ दुवालसं २ सव्व०२चोदसमं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोदस० २ सव्व०२ सोलसमं क०२ सव्व०२ चउत्थं क. २ सव्व० २ छ8 क० २ अट्ठमं २ सव्व० २ दसमं २ सव्व०२ दुवाल. २ सव्व०२ छ8 २ १ एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ता उपवासास्तस्यां, स्थापनोपायगाथा-"एगाती सत्तंते ठविउ मज्झं तु आइमणुपंति । सेसे कमसो ठविउं जाण महासब्वओभई ॥१॥” इह षण्णवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां द्वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति । CEREALSACLOG Jain Education For Personal & Private Use Only selibrary.org Page #60 -------------------------------------------------------------------------- ________________ अन्तकृद्द. शाङ्गे ॥३०॥ सव्वका०२ अट्ठमं २ सव्वकाम २ दसमं २ सब्ब०२ दुवाल०२ सव. २ चोदसमं २ सव्व० २ ८ वर्गे सोलसमं • सव्व० २ चउत्थं २ सव्वकाम० २ दुवाल० २ सव्वकाम०२ चोद्दसमं २ सव्व० २ सोलसमं २ वीरकृष्णासव्वकाम० २ चउत्थं २ सव्व. २ छ8२ सव्व.२ अट्ठमं २ सव्वकाम २ दसमं २ एकेकाए लयाए अह ध्य.७ममासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीसं दिवसा सेसं तहेव जाव सिद्धा । (सू० २३) एवं हासर्वतोरामकण्हावि नवरं भद्दोत्तरपडिम उवसंपजित्ताणं विहरति तं०-दुवालसमं करेति २ सव्वकाम २ चोद्द भद्रावर्ण रामकृ५.६० १ भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं-"पंचादीय नवंते ठविउं मझं तु आदिमणुपति । सेसे कमसो ष्णाध्य.८ १ २ ३ ठविउं जाण भद्दोत्तरं खुडुं ॥१॥” इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं भद्रोत्तराVIE शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तश्चतुष्टये त्वेतदेव चतुर्गणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्ष-1x वर्ण. चणगाथा उपलभ्यन्ते, यथा-"आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं । बारसमं सोलसमं वीसतिमं सू० २३। चेव चरिमाइं॥१॥" आदिः-प्रथमं तपः द्वयोः-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ-एकोपवासः, २४ || २ | ३ | ४ तथा आदि:-आद्यं तपोभद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं-उपवासपञ्चकं, ततः क्रमेण द्वादशं-उपवासपञ्चकं षोडशं-उपवाससप्तकं विंशतितमं चैव-उपवासनवकम्', एवं च चरमानि सर्वान्तिमतपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपस्त्रयेऽपि प्रथमपङ्गिरचनेति । अथ द्वितीयादिपङ्गिरचनार्थमाह-"पढमं तइयं तो जाव चरिमयं ऊणमाई उ पूरे । पंच य परिवाडीओ खुडगभहु सर 64.50 महासर्वतोभद्रा 18॥३०॥ Jan Education international For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ समं २ सम्व.२ सोलसमं २ सव्व.२ अट्ठार २ सव्व. २वीसइमं २ सव्व०२ सोलसमं २ सब्वकाम २ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व० २ दुवालसमं २ सव्वकाम २ चोइसमं २ सव्व०२ वीसतिमं २ सव्व. २ दुवालसं २ सव्व० २ चोद्दसमं २ सव्वकाम २ सोलसमं २ सव्व.२ अट्ठारसं २ सव्व०२ चोइसमं २ सव्व०२ सोलसमं २ सव्वकाम०.२ अट्ठारसमं २ सव्व०२ वीसइमं २ सव्वकाम २ दुवालसम त्तराए य ॥१॥” प्रथमपतौ 'तइयंति तृतीयमकं पढम-द्वितीयपङ्किरचनायां प्रथम स्थापयेत् , स च क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायां तु सप्तकः, 'तो'त्ति ततोऽनन्तरं क्रमेणोत्तरान् स्थापयेद् यावच्चरमं, स च सर्वतोभद्रायां चतुष्ककानन्तरः पञ्चको भवति, भद्रोत्तरायां त्वष्टकानन्तरो नवक इति, ततश्चरमानन्तरं यदूनं कोष्ठकाजातं तदादितः-एककादेरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विकश्च सर्वतोभद्रायां, इतरस्यां तु पञ्चकः पदृश्चेति द्वितीयपतिस्थापना, एवमेवोपरितन्यपेक्षयाऽधस्तनी इत्येवं सर्वाः पञ्च परिपाट्यः पंक्तयो रचनीयाः 'खुइत्ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति, गाथार्थश्चायं प्रागुक्तयत्रकावसेय इति । अथ महासर्वतोभद्राया ४ द्वितीयादिपतिरचनार्थमाह-"पढमं तु चउत्थं जाव चरिमयं ऊणमाइउं पूरे । सत्त य परिवाडीओ महालए सव्वओभद्दे ॥ १॥"| महासर्वतोभद्रायां द्वितीयायां पङ्क्षौ कर्त्तव्यतायां प्रथम-आदौ चतुर्थ-प्रथमपतथपेक्षया चतुर्थस्थानवर्त्तिनं, यथा प्रथमपतौ चतुष्ककस्ततः क्रमेणान्यानवस्थापय यावच्चरमं यथा सप्तकस्ततोऽनन्तरं यदूनं पङ्क्तेस्तदादितः पूरयेत् , एवं च सप्त परिपाट्यः-पतयः पूरयितव्याः ।। 'महालयेत्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति ।। Jain Education SPIL For Personal & Private Use Only T helibrary.org Page #62 -------------------------------------------------------------------------- ________________ अन्तकृदशाके सब्ब० २ सोलसम, एका सिद्धा। (सू० २४) एव प ८ वर्गे पितृकृष्णाध्य.९ मुक्काव लीव सू० २५ ॥३१॥ स व. २ अट्ठम २ AGRAA २ सव्व. २ अट्ठारसमं २ सव्वकाम० २ वीसतिमं २ सव्वकाम २ दुवालसमं २ सव्व.२चोहसमं २ सब्ब०२ सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। (सू० २४) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म उवसंपजित्ताणं विहरति, तं०-चउत्थं करेति २ सब्ब० २ छ8 २ सव्व०२ चउत्थं २ सव्व. २ अहम २ सव्व०२चउत्थं २ सव्वका०२ दसमं २ सव्व० २ चउत्थं २ सव्व. २ दुवाल० २ सव्व० २चउत्थं २ सव्व०२ चोद्दसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व. २ अट्ठारसं २ सव्वकाम २ चउत्थं २ सव्वकाम० २ वीसतिमं २ सव्व०२ चउत्थं २ सव्व० २ बावीसइमं २ सव्वकाम०२ छव्वीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं २ सव्वकाम० २ चउत्थं २ सव्वकाम०२ तीसइमं २ सव्वकाम० २चउत्थं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम २ चोत्तीसइमं २ करेति, एवं तहेव ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सव्वकामगु मुक्तावली सुज्ञानैव, नवरं तस्यां चतुर्थ ततः षष्ठादीनि चतुस्त्रिंशत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ च करोति, एवं चेयं तपसि इयत्प्रमाणा भवति-पोडशसङ्कलनादिनाः |१३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । JainEducationisional For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ |णि पारेति, एकाए कालो एक्कारस मासा पनरस य दिवसा चउण्हं तिषिण वरिसा दस य मासा सेसं जाव सिद्धा। (सू०२५) एवं महासेणकण्हावि, नवरं आयंबिलवडमाणं तवोकम्मं उवसंपज्जित्ताणं विहरति, तंजहा-आयंबिलं करेति २ चउत्थं करेति २ बे आयंबिलाई करेति २ चउत्थं करेति २ तिन्नि आयबिलाई करेति २ चउत्थं करेति २ चत्तारि आयंबिलाइं करेति २ चउत्थं करेति २पंच आयंबिलाई करेति २ चउत्थं करेति २ छ आयंबिलाई करेति २ चउत्थं करेति २ एवं एकोत्तरियाए वड्डीए आयंबिलाई वटुंति चउत्थंतरियाई जाव आयंबिलसयं करेति २ चउत्थं करेति, तते णं सा महासेणकण्हा अजा आयंबिलवइमाणं तवोकम्मं चोद्दसहिं वासेहिं तिहि य मासेहिं वीसहि य अहोरत्तेहिं अहासुत्तं जाव सम्मं कारणं फासेति जाव आराहेत्ता जेणेव अजचंदणा अन्जा तेणेव उवा० ० न० वंदित्ता नमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति, तंते णं सा महासेणकण्हा अजा तेणं ओरालेणं जाव उवसोभेमाणी चिहइ, तए णं तीसे महसेणकण्हाए अजाए अन्नया कयातिं पुव्वरत्तावरत्तकाले चिंता जहा खंदयस्स जाव अजचंदणं पुच्छइ जाव संलेहणा, कालं अणवखमाणी विहरति, त० सा महसेणकण्हा अजा अज्जचंदणाए अजाए अं० सामाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नातिं सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहि भत्ताई अणसणाए छेदेत्ता जस्सट्टाए कीरइ जाव तमढे आ Jain Educati o nal For Personal & Private Use Only Xinelibrary.org Page #64 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्गे // 32 // राहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। अह य वासा आदी एक्कोत्तरियाए जाव सत्तरस / एसो खलु परिताओ सेणियभजाण णायव्यो॥१॥एवं खलु जंबू! समणेणं भगवता महावीरेणं आदिगरेणं जाव संपत्तेणं | अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते / अंगं सम्मत्तं / (सू० 26) अंतगडदसाणं अंगस्स एगो सुयखंधो अट्ठ वग्गा अहसु चेव दिवसेसु उद्दिसिजंति, तत्थ पढमबितियवग्गे दस 2 उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस 2 उद्देसया छट्ठवग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अहमवग्गे दस उद्देसगा सेसं जहा नायाधम्मकहाणं // (सू० 27) // अंतगडदसङ्गसुत्तमष्टममङ्गं समाप्तमिति // ग्रं० 790 // ससु उद्दिसिसम्मत्तं। ( सहावरिणं आविस एसो खल 8 वर्ग महासेन कृष्णाध्य. 10 आचाम्लवर्धमानवर्ण. उद्देशादि सू० 27 1 अथानन्तरोदितानां काल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-'अट्ट य' गाहा, अष्ट च वर्षाण्यादिं कृत्वा एकोत्तरिकया-एकोत्तरतया क्रमेण यावत् सप्तदश तावच्छेणिकभार्याणां पर्याय इति // यदिह न व्याख्यातं तज्ज्ञाताधर्मकथाविवरणादवसेयम् / / एवं च समाप्तमन्तकदशाविवरणमिति // अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते / गमान्तरमुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः // 1 // इत्यन्तकृद्दशावृत्तिः सम्पूर्णा // | // 32 // dain Educato For Personal & Private Use Only O nelibrary.org