SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनु. ५ मुंडा जाव पब्वयामि, अहासुहं० त० सा परमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं ब० - इच्छामि णं देवाणु० ! तुम्भेहिं अन्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोबिते सहावेति २ एवं व० - खिप्पामेव परमावतीते महत्थं निक्खमणाभिसेयं उवहवेह २ एयमाणत्तियं पञ्चप्पिणह, त० ते जाव पचप्पिणंति, तए णं से कण्हे वासुदेवे पउमावतीं देवीं पट्टयं इहेति अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीणगरीमज्झमज्झेणं निग्गच्छति २ जेणेव रेवतते पव्थए जेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति परमावती देवी सी तातो पञ्चोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प० २वं० न० २ एवं व० - एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जांब किमंग पुण पासणयाए ?, तनं अहं देवाणु० ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु० ! सिस्सि णिभिक्खं, अहासुहं० त० सा परमावती उत्तरपउच्छिमं दिसीभागं अवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा० २ अरहं अरिट्ठनेमिं वंदति १ 'जाव किमंग पुणे' इत्यत्र 'उदुम्बरपुष्पंपिव दुलभा सवणयाए किमंग पुण पासणयाएं ति द्रष्टव्यमिति । Jain Education Monal For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy