Book Title: Antkruddashasutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 1
________________ ॥ अर्हम् ॥ श्रीचन्द्रगच्छीय श्रीमदभयदेवसूरिसूत्रितवृत्तियुताः । श्रीमदन्तकृद्दशाः । ते काणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं का० २ अज्जसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवा - सति, एवं वदासि० -जति णं भंते । समणेणं आदिकरेणं जाव संपत्तेणं सत्तमस्त्र अंगस्स उवासगदसाणं अ १ अथान्तकृदशासुकिमपि वित्रियते तत्रान्तो भवान्तः कृतो विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः - दशाध्ययनरूपा प्रन्थपद्धतय इति अन्तकृतदशाः, इह चाष्टौ वर्गा भवन्ति तत्र प्रथमे वर्गे दशाध्ययनानि तानि शब्दव्युत्पत्तेर्निमिचमङ्गीकृत्यान्तकृतदशा उक्तास्तत्र चोपोद्घातार्थमाह - ' तेण ' मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवावसेयं, Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 64