Book Title: Antkruddashasutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 5
________________ Jain Education In अन्नदा कदाई जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमिं तिक्खुत्तो आदा० पदा० एवं व० - इच्छामि णं भंते! तुभेहिं अन्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरेत्तए, एवं जहा खंदतो नहीं बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तदेव फासेति विरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेतुखं दुरूहति मासियाए संलेहणाए बारस वरिसाई परिताते जाव सिद्धे ५ ॥ ( सू० १ ) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स | अंतगडदसाणं पढमवग्गपढमअज्झयणस्स अयमट्ठे पन्नत्ते, एवं जहा गोयमो तहा सेसा वन्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा, पढमो १ एवं सर्व गौतमाख्यानकं भगवतीप्रतिपादितस्कन्दुककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् — एकमासपरिमाणा एकमासिकी एवं द्व्यादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रं दिवास्तिस्रः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादव सेयं, २ तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थ तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गों निगमनीयः । For Personal & Private Use Only Ww.melibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 64