Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
अन्तकृतशाङ्गे
३ वर्ग
गजसुकुमारा ८ध्ययनं
॥९
परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २, तते णं तस्स दारगस्स अम्मापियरे नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था। तत्थ णं बारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्डे रिउव्वेद जाव सुपरिनिहिते यावि होत्था, तस्स सोमिलमाहणस्स सोमसिरी नामं माहणी होत्था सूमाल०, तस्स णं सोमिलस्स घृता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरूवा रूवेणं जाव लावण्णणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ पहाता जाव विभूसिया
॥
वनस्पतिविशेषस्तस्याः सुमनसः शाकसुमं तरुणदिवाकरः' उदयारणाय इत्यर्थः सर्व
१ 'जासुमिणे'त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवक-लोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो-यावकः 'सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा-एतत्प्रभातुल्येत्यर्थः प्रभा-वर्णो यस्य स तथा रक्त इत्यर्थः तं, सर्वस्य जनस्य नयनानां कान्त:-कमनीयोऽमिलषणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमालेत्ति 'सुकुमालपाणिपायमित्यादिवर्णको दृश्यो यावत्स्वरूपमिति गजतालुकसमानं कोमलरक्तत्वाभ्यां, २ 'रिउव्वेदे इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः,
Jain Education
matonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64