Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SAUSAI OSHIRISHA
विप्पजहति २तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउन्भूते तामेव दिसं पडिगते, त. से अजुणते माला मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति वरणियसि सव्यंगेहिं निवडिते, तसे सुदंसणे समणोवासते निरुवसग्गमितिकटु पडिम पारेति, तते णं से अज्जुणते माला तत्तो मुहत्तंतरेणं आसत्थे समाणे उद्देति २ सुदंसणं समणोवासयं एवं व०-तुब्भे णं देवाणु के कहिं वा संपत्थिया?, तते णं से सुदंसणे समणोवासते अज्जुणयं माला एवं व०-एवं खलु देवाणुप्पिया! अहं सुदंसणे नाम समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं बंदते संपत्थिते, त० से अजुणते माला सुदंसणं समणोवासयं एवं व०-तं इच्छामि णं देवाणु ! अहमवि तुमए सद्धिं समणं भगवं महा. वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणु०!, त० से सुदंसणे समणोवासते अजुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० तेणेव उ० २ अजुणएणं मालागारेणं सद्धिं | समणं भगवं महा० तिक्खुत्तो जाव पजुवासति, तते णं समणे भगवं महा० सुदंसणस्स समणो० अज्जुण-| यस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तए णं से अजुणते समणस्सधम्म सोचा हट्ट० सद्दहामि णं भंते! णिग्गंथं पावयणं जाव अम्भुट्ठमि, अहासुहं, त० से अजुणते माला० उत्तर० सपमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अजुणते अणगारे जं चेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महा. वंदति २ इमं एयारूवं अभिग्गहं उग्गिण्हति-कप्पड़
AAAAAAA
Jain Educatio Il D
onal
For Personal & Private Use Only
Emainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64