Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
गते २भगवं गोयम एवं वदासी-के णं भंते! तुन्भे? किं वा अडह?, तते णं भगवं गोयमे अइमुत्तं कुमार एवं व०-अम्हे णं देवाणुप्पिया! समणा णिग्गंथा ईरियासमिया जाय बंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते! तुम्भे जा णं अहं तुम्भं भिक्खं दवावेमीतिकट्ट भगवं गोयमं अंगुलीए गेण्हति २ जेणेव सते. तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति पासेत्ता हह आसणातो अनुभुढेति २ जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयम तिक्खुत्तो आयाहिणपयाहिणं वंदति २ विउलेणं असण ४ पडिविसज्जेति, तते णं से अतिमुत्ते कुमारे भगवं गोयमं एवं व०-कहि णं भंते! तुब्भे परिवसह, त. भगवं० अइमुत्तं कुमारं एवं व०-एवं खलु देवा
णुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स |नगरस्स बहिया सिरिवणे उज्जाणे अहापडिउग्गहं० संजमेणं जाव भावेमाणे विहरति, तत्थ णं अम्हे परिवसामो, तते णं से अइमुत्ते कुमारे भगवं गोयम एवं व०-गच्छामि णं भंते! अहं तुब्भेहिं सद्धिं समणं भगवं महा० पायवंदते?, अहासुहं, तते णं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवा० २ समणं भगवं महा०तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पजुवासति, तते
4-4-4-MAMACACAAMANAS
१ जा णति येन मिक्षा दापयामि णमित्यलङ्कारे ।
Jain Education
2
For Personal & Private Use Only
Minelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64