________________
अन्तकृदशाके
सब्ब० २ सोलसम, एका
सिद्धा। (सू० २४) एव
प
८ वर्गे पितृकृष्णाध्य.९ मुक्काव
लीव सू० २५
॥३१॥
स
व. २ अट्ठम २
AGRAA
२ सव्व. २ अट्ठारसमं २ सव्वकाम० २ वीसतिमं २ सव्वकाम २ दुवालसमं २ सव्व.२चोहसमं २ सब्ब०२ सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। (सू० २४) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म उवसंपजित्ताणं विहरति, तं०-चउत्थं करेति २ सब्ब० २ छ8 २ सव्व०२ चउत्थं २ सव्व. २ अहम २ सव्व०२चउत्थं २ सव्वका०२ दसमं २ सव्व० २ चउत्थं २ सव्व. २ दुवाल० २ सव्व० २चउत्थं २ सव्व०२ चोद्दसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व. २ अट्ठारसं २ सव्वकाम २ चउत्थं २ सव्वकाम० २ वीसतिमं २ सव्व०२ चउत्थं २ सव्व० २ बावीसइमं २ सव्वकाम०२ छव्वीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं २ सव्वकाम० २ चउत्थं २ सव्वकाम०२ तीसइमं २ सव्वकाम० २चउत्थं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम २ चोत्तीसइमं २ करेति, एवं तहेव ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सव्वकामगु
मुक्तावली सुज्ञानैव, नवरं तस्यां चतुर्थ ततः षष्ठादीनि चतुस्त्रिंशत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ च करोति, एवं चेयं तपसि इयत्प्रमाणा भवति-पोडशसङ्कलनादिनाः |१३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति ।
JainEducationisional
For Personal & Private Use Only