Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 61
________________ समं २ सम्व.२ सोलसमं २ सव्व.२ अट्ठार २ सव्व. २वीसइमं २ सव्व०२ सोलसमं २ सब्वकाम २ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व० २ दुवालसमं २ सव्वकाम २ चोइसमं २ सव्व०२ वीसतिमं २ सव्व. २ दुवालसं २ सव्व० २ चोद्दसमं २ सव्वकाम २ सोलसमं २ सव्व.२ अट्ठारसं २ सव्व०२ चोइसमं २ सव्व०२ सोलसमं २ सव्वकाम०.२ अट्ठारसमं २ सव्व०२ वीसइमं २ सव्वकाम २ दुवालसम त्तराए य ॥१॥” प्रथमपतौ 'तइयंति तृतीयमकं पढम-द्वितीयपङ्किरचनायां प्रथम स्थापयेत् , स च क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायां तु सप्तकः, 'तो'त्ति ततोऽनन्तरं क्रमेणोत्तरान् स्थापयेद् यावच्चरमं, स च सर्वतोभद्रायां चतुष्ककानन्तरः पञ्चको भवति, भद्रोत्तरायां त्वष्टकानन्तरो नवक इति, ततश्चरमानन्तरं यदूनं कोष्ठकाजातं तदादितः-एककादेरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विकश्च सर्वतोभद्रायां, इतरस्यां तु पञ्चकः पदृश्चेति द्वितीयपतिस्थापना, एवमेवोपरितन्यपेक्षयाऽधस्तनी इत्येवं सर्वाः पञ्च परिपाट्यः पंक्तयो रचनीयाः 'खुइत्ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति, गाथार्थश्चायं प्रागुक्तयत्रकावसेय इति । अथ महासर्वतोभद्राया ४ द्वितीयादिपतिरचनार्थमाह-"पढमं तु चउत्थं जाव चरिमयं ऊणमाइउं पूरे । सत्त य परिवाडीओ महालए सव्वओभद्दे ॥ १॥"| महासर्वतोभद्रायां द्वितीयायां पङ्क्षौ कर्त्तव्यतायां प्रथम-आदौ चतुर्थ-प्रथमपतथपेक्षया चतुर्थस्थानवर्त्तिनं, यथा प्रथमपतौ चतुष्ककस्ततः क्रमेणान्यानवस्थापय यावच्चरमं यथा सप्तकस्ततोऽनन्तरं यदूनं पङ्क्तेस्तदादितः पूरयेत् , एवं च सप्त परिपाट्यः-पतयः पूरयितव्याः ।। 'महालयेत्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति ।। Jain Education SPIL For Personal & Private Use Only T helibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64