SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अन्तकृदशाके सब्ब० २ सोलसम, एका सिद्धा। (सू० २४) एव प ८ वर्गे पितृकृष्णाध्य.९ मुक्काव लीव सू० २५ ॥३१॥ स व. २ अट्ठम २ AGRAA २ सव्व. २ अट्ठारसमं २ सव्वकाम० २ वीसतिमं २ सव्वकाम २ दुवालसमं २ सव्व.२चोहसमं २ सब्ब०२ सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। (सू० २४) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म उवसंपजित्ताणं विहरति, तं०-चउत्थं करेति २ सब्ब० २ छ8 २ सव्व०२ चउत्थं २ सव्व. २ अहम २ सव्व०२चउत्थं २ सव्वका०२ दसमं २ सव्व० २ चउत्थं २ सव्व. २ दुवाल० २ सव्व० २चउत्थं २ सव्व०२ चोद्दसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व. २ अट्ठारसं २ सव्वकाम २ चउत्थं २ सव्वकाम० २ वीसतिमं २ सव्व०२ चउत्थं २ सव्व० २ बावीसइमं २ सव्वकाम०२ छव्वीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं २ सव्वकाम० २ चउत्थं २ सव्वकाम०२ तीसइमं २ सव्वकाम० २चउत्थं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम०२ चउत्थं २ सव्वकाम २ चोत्तीसइमं २ करेति, एवं तहेव ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सव्वकामगु मुक्तावली सुज्ञानैव, नवरं तस्यां चतुर्थ ततः षष्ठादीनि चतुस्त्रिंशत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ च करोति, एवं चेयं तपसि इयत्प्रमाणा भवति-पोडशसङ्कलनादिनाः |१३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । JainEducationisional For Personal & Private Use Only
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy