Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 53
________________ त्थंमि॥१॥ तते णं सा काली अजा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अजचंदणा अजा तेणेव उवा० २ अजचंदणं अजं वंदति णमंसति २ बहहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल. जाव सुहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाइ पुव्वरत्ता. | वरत्तकाले अयं अन्भत्थिते जहा खंदयस्स चिंता जहा जाव अस्थि उट्ठा० ५ ताव ताव मे सेयं कल्लं. जाव १ ओरालेण'मिह यावत्करणादिदं दृश्यं पयत्तेण पग्गहिएणं कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उद्ग्गेणं उत्तमेणं 8 उदारेणं तवोकम्मेणं सुक्का भुक्खा निम्मंसा अविचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजी-16 वणं गच्छइ जीवंजीवेणं चिट्ठति भासं भासतीति गिलाइ भासं भासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाइ वा पत्तसगडि-| याइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छति ससई चिट्ठति एवामेव कालीवि अजा ससई गच्छति सस | चिट्ठति उवचिया तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइत्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थभेदविवक्षायां तु प्रथमज्ञातविवरणानुसारेण ज्ञेयाः। २ जीवंजीवेनेतिजीवबलेन न शरीरबलेनेत्यर्थः। Jain Education For Personal & Private Use Only www.jammelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64