________________
अन्तकृद्द - शाने
॥ २८ ॥
का० २ अट्ठारसं० २ सव्वकाम० २ सोलसमं २ सव्वका० २ वीस० २ सव्व० २ अट्ठार० २ सव्व०२ वी - सइ० २ सव्व० २ सोलसमं २ सव्व० २ अट्ठार० २ सव्वका० २ चोदस २ सव्व २ सोलस २ सव्व २ बा - | रस २ सव्व २ चोद्दस २ सव्व २ दसमं २ सव्वका० २ बारसमं २ सव्वकाम० २ अहमं २ सव्व० २ दसमं २ सव्वका० २ छट्ट क० २ सव्व० २ अट्टमं० २ सव्व० २ चउत्थं २ सव्व० २ छ क० २ सव्वकाम० २ उत्थं २ सव्व० तदेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्तय दिवसा, चउन्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा । ( सू० १९) एवं कण्हावि नवरं महालयं सीहणिक्कीलियं तवोकम्मं जहेब खुड्डागं नवरं चोत्तीसइमं जाव णेयव्वं तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा । ( सू० २० ) एवं सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे सत्तए एक्केकं भोयणस्स दत्तिं पडिगाहेति एक्केकं पाणयस्स, दोघे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तच्चे सत्तते तिन्नि
१ एवं महासिंहनिष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते ततश्च द्वयादीनां षोडशान्तानामप्रे प्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषु त्वेकान्तेषु पञ्चदशादीनां द्व्यन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वानं ५५८ ।
Jain Education exonal
For Personal & Private Use Only
८ वर्गे महाका
ल्य. ३
क्षुद्रसिंह - निक्रीडित.
कृष्णा. ३
महासिं
हनि.
सू० २१
॥ २८ ॥
melibrary.org