Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
अन्तकृद्दशाङ्गे
६ वर्गे अतिमुक्तकाध्ययन सू० १५
॥२४॥
SOCTOCOCCARROTOCCAS
णं भगवं गोयमे जेणेव समणे भगवं महा० तेणेव उवागते जाव पडिदंसेति २ संजमे तव० विहरति, त. समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स भ०म० अं० धम्मं सोचा निसम्म हट्ठ० ज नवरं देवाणु ! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु ! अंतिए जाव पव्वयामि, अहा. देवाणु० मा पडिबंधं, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमं जाणसि धम्मं?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अहमुत्तं कुमारं अम्मापियरो एवं व०-कहं नं तुमं पुत्ता! जं चेव जाणसि जाव तं चेव जाणसि?, त० से अतिमुत्ते कुमारे अम्मापित. एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि अम्मयातो! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो!
१ 'जाव पडिदसेइत्ति इह यावत्करणात् 'गमणाए पडिकमइ भत्तपाणं आलोएइत्ति द्रष्टव्यं । २ 'काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क क्षेत्रे? 'कहं वत्ति केन प्रकारेण 'कियच्चिरेण ? कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिंति कर्मणां-ज्ञानावरणादीनामायतनानि-आदानानि तैः। [कर्मणां ज्ञानावरणादीनामायतनानि आदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिंति तत्र कर्मापतनानि यैः कर्मापतति-आत्मनि संभवति तानि तथा, इति प्रत्यन्तरे]
| ॥२४॥
61%
Jain Education
A
nal
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64