Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 44
________________ अन्तकृद्दशाने ॥ २२ ॥ मे जावज्जीवाते छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु, अयमेयारूवं अभिग्गहं ओगेण्हति २ जावज्जीवाए जाव विहरति, तते णं से अज़ुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुप्मयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी - इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुहा० इमेण मे अन्नतरे सयण संबंधिपरियणे मारिएतिकटु अप्पेगतिया अक्कोसंति अप्पे० हीलंति निंदंति खिंसंति गरिहंति तज्जेंति तार्लेति, तते णं से अज्जुणते अणगारे तेहिं बहुहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेजमाणे जाव तालेज्ज़माणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खति अहियासेति सम्मं सहमाणे खम० तिति० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं ण लभति जइ पाणं तो भक्तं न लभति, तते णं से अज्जुणते अदीणे अविमणे अकलुसे अणाइले अविसादी १ सहत इत्यादीनि एकार्थानि पदानीति केचित्, अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते - आधिक्येन सहत इति । २ 'अदीत्यादि तत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः - अविश्रान्तो योग :- समाधिर्यस्य स तथा स्वार्थिकेनन्तत्वाचापरितान्तयोगी । Jain Education International For Personal & Private Use Only ६ वर्गे मुद्गरपाण्यध्ययनं सू० १३ ॥ २२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64