Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 33
________________ अनु. ५ मुंडा जाव पब्वयामि, अहासुहं० त० सा परमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं ब० - इच्छामि णं देवाणु० ! तुम्भेहिं अन्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोबिते सहावेति २ एवं व० - खिप्पामेव परमावतीते महत्थं निक्खमणाभिसेयं उवहवेह २ एयमाणत्तियं पञ्चप्पिणह, त० ते जाव पचप्पिणंति, तए णं से कण्हे वासुदेवे पउमावतीं देवीं पट्टयं इहेति अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीणगरीमज्झमज्झेणं निग्गच्छति २ जेणेव रेवतते पव्थए जेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति परमावती देवी सी तातो पञ्चोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प० २वं० न० २ एवं व० - एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जांब किमंग पुण पासणयाए ?, तनं अहं देवाणु० ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु० ! सिस्सि णिभिक्खं, अहासुहं० त० सा परमावती उत्तरपउच्छिमं दिसीभागं अवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा० २ अरहं अरिट्ठनेमिं वंदति १ 'जाव किमंग पुणे' इत्यत्र 'उदुम्बरपुष्पंपिव दुलभा सवणयाए किमंग पुण पासणयाएं ति द्रष्टव्यमिति । Jain Education Monal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64