Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ति, तते णं छ गोट्टेल्ला पुरिसा देवदवस्स कवाडंतरेहिंतो णिग्गच्छंति २ अन्जुणयं मालागारं गेण्हंति २ अ-IA
वओडगबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विपुलाई भोग भुंजमाणा विहरंति, त० तस्स अजुणदयस्स मालागारस्स अयमज्झथिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं|
जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवई पावेजमाणं पासंते?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुव्वत्तं तं एस कडे, तते णं से मोग्गर|पाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अन्भत्थियं जाव वियाणेत्ता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे पुरिसे घातेति, तसे अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइहे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे गरे सिंघाडग जाव महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४–एवं खलु देवाणु ! अजुणते मालागारे मोग्गरपा|णिणा अण्णाइहे समाणे रायगिहे णगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, त० से सेणिए।
SALEGAONLOAAMACHAR
१ 'ववस्स वत्ति द्रुतं द्रुतं । २ 'सुवत्तं णं एस कट्टे व्यक्तं-स्फुटम् एषः-यक्षः प्रतिमारूपः 'काष्ठं दारु तन्मयत्वाद्देवताशून्यत्वेनाकिञ्चित्करत्वादिति ।
Jain Education m
anual
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64