Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
५ वर्गे पद्मावत्यध्ययनं
अन्तकृद्दणमंसति २ एवं व०-आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिङ० पउमावती देवी सयमेव पव्वाशाङ्गे वेति २ सय मुंडा० सय जक्खिणीते अजाते सिस्सिणिं दलयति, त० सा जक्खिणी अजा पउमावई
देवीं सयं पव्वा० जाव संजमियव्वं, तते णं सा पउमावती जाव संजमइ, त० सा पज़मावती अजा जाता ॥१७॥
ईरियांसमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अजा जविखणीते अजाते अंतिए सामाइयमाइहै याई एक्कारस अंगाई अहिजति, बहहिं चउत्थछट्ठ० विविहतव० भा० विहरति, त० सा पउमावती अन्जा
बहुपडिपुन्नाई वीसं वासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सहि भदत्ताई अणसणाए छेदेति २ जस्सहाते कीरइ नग्गभावे जाव तमढें आराहेति चरिमुस्सासेहिं सिद्धा५।
सू० ९
| १'आलित्ते ण'मित्यादाविदं दृश्यम्-आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानां प्रियैः स्वय 8 मेवात्मानं प्रवाजितुं यावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धर्ममाख्यातुमिति, यात्रामात्रार्थ च वृत्तिर्यत्र स तथा |
ताम् । २ 'ईरियासमिया' इत्यादौ यावत्करणाद्ब्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुतिंदिया गुत्तबंभचारिणी'ति द्रष्टव्यं । ३ 'बहूहि' इत्यत्रैवं द्रष्टव्यं-छहमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरईत्ति । | ४ 'जस्सट्टाए कीरति णग्गभावे' इत्यादौ यावत्करणादिदं दृश्यं-'मुंडभावे केसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेजाओ फलगलसिजाओ परघरप्पवेसे लद्धावलद्धाई माणोवमाणाई परेसिं हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ
॥१७॥
Jain Education
a
l
For Personal & Private Use Only
will tainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64