Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
अन्तकृद्दशाङ्गे
भिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुन्भे देवाणु०! बारवतीए नयरीए सिंघाडग जाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति, तं जो णं देवा०! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इन्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिहनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं नं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएण य से निक्खमणं करेति, दोचंपि तचंपि घोसणयं घोसेह २ मम एयं पचप्पिणह, तए णं ते कोडंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो. अंतिए धम्म सोचा |निसम्म हह तुट्ट जाव हियया अरहं अरिहनेमीं वंदति णमंसति २एवं वयासी-सदहामि णं भंते! णिग्गंथं पावयणं० से जहेतं तुम्भे वदह जं नवरं देवाणु ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा. अंतिए
| ५ वर्ग सर्वेषां प्रव्रज्यानुज्ञा ८ध्ययन सू०९
॥१६॥
१ राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः । पच्छाउरस्सवि'त्ति 'पच्छ'त्ति प्रव्रजता यद्विमुक्तं कुटुम्बकं तन्नि
हार्थमातुरः-साबाधमानसो यस्तस्यापि यथाप्रवृत्तां-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति' पूर्ववद्ददाति न पुनर्वृत्त्यर्जकस्य प्रत्र|जितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64