Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education
दारियं अदिट्ठदोसपइयं कालवत्तिणिं विप्पजत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं महियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा० २ गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसृमालस्स अणगारस्स मत्थए पक्खिवति २ भीए ५ तओ खिप्पामेव अवक्कमइ २ जामेव दिसं पाउन्भूते ० तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, त० से गय० अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण० तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कॅम्मरयविकिरणकरं अपुव्वकरणं
'अदिट्ठदोसपइयं'ति दृष्टो दोषश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च - जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यदृष्टदोषपतिता, अथवा न दृष्टदोपपतितेत्यदृष्टदोषपतिता, 'कालवत्तिणिन्ति काले-भोगकाले यौवने वर्त्तत इति कालवर्त्तिनी 'विप्पजहित्ता' विप्रहाय । २ 'फुल्लियकिं समाणे 'ति विकसितपलाशकुसुमसमानान् रक्तानित्यर्थः 'खादिराङ्गारान् खदिरदारुविकारभूताङ्गारान् 'कभलेणं' कर्परेण । ३ उज्जला अत्यर्थं यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डा प्रगाढा कट्टी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । ४ 'अप्पदुस्समाणे 'त्ति अप्रद्विषन् - द्वेषमगच्छन्नित्यर्थः । ५ 'कम्मरयविकिरणकरं' कर्म्मरजोवियोजकम् 'अपुव्वकरणं ति अष्टमगुणस्थानकम् ।
For Personal & Private Use Only
Sanelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64