Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 26
________________ अन्तकृद्दशाने ३ वर्गे गजसुकु मारा ॥१३॥ ८ध्ययनं 9ARCLOCASSANSACSC सेणं गयसुकुमालस्स अणगारस्स साहिजे दिने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजे | दिन्ने?, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि जाव अणुपविसिते, जहा णं कण्हा! तुमं तस्स पुरिसस्स साहिजे | दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कर्म उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिजे दिने, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं व०-से णं भंते ! पुरिसे मते कहं जाणियव्वे, तए णं अरहा अरिह० कण्हं वासुदेवं एवं व०-जे णं कण्हा! तुमं बारवतीए| नयरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुमं जाणेज्जासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि वंदति नमंसति २ जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० २ हत्थिं दुरूहति २ जेणेव बारवती णगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कल्लं जाव जलंते अयमेयारूवे अन्भत्थिए ४ समुप्पन्ने-एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सइ १ 'बहुकम्मनिजरत्थसाहिज्जे दत्तेत्ति प्रतीतमिति । २ भदेणं ति आयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः। ३ 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता-जिनेन 'सुयमयति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति * विज्ञात-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । पहारस्थ गम पने-एवं रमेयं अ त ॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64