Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 27
________________ कण्हस्स वासुदेवस्स, तं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकड भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवतिं नगरि अणुपविसमाणस्स पुरतो सपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व०-एस णं देवाणुप्पिया! से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवजिते जेण ममं सहोयरे है कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोमिलं माहणं पाणेहिंद कहावेति २तं भूमि पाणिएणं अन्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविटे, एवं खलु जंबू! जाव स० अंत. तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पन्नत्ते (सू०६) नवमस्स उ उक्खेहै वओ, एवं खलु जंबू! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ, तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ, तते णं सा १ सपक्खि सपडिदिसिति सपक्षं-समानपार्श्वतया सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाचौं भवतः, एवं विदिशावपीति । २ ‘एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स8 अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पण्णत्तेत्तिबेमी ति निगमनम् , एवमन्यानि पञ्चाध्ययनानि, एवमेतैस्त्रयोदशभिस्तृतीयो वर्गो निगमनीयः । dain Education International For Personal & Private Use Only Amimainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64