SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कण्हस्स वासुदेवस्स, तं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकड भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवतिं नगरि अणुपविसमाणस्स पुरतो सपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व०-एस णं देवाणुप्पिया! से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवजिते जेण ममं सहोयरे है कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोमिलं माहणं पाणेहिंद कहावेति २तं भूमि पाणिएणं अन्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविटे, एवं खलु जंबू! जाव स० अंत. तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पन्नत्ते (सू०६) नवमस्स उ उक्खेहै वओ, एवं खलु जंबू! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ, तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ, तते णं सा १ सपक्खि सपडिदिसिति सपक्षं-समानपार्श्वतया सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाचौं भवतः, एवं विदिशावपीति । २ ‘एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स8 अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पण्णत्तेत्तिबेमी ति निगमनम् , एवमन्यानि पञ्चाध्ययनानि, एवमेतैस्त्रयोदशभिस्तृतीयो वर्गो निगमनीयः । dain Education International For Personal & Private Use Only Amimainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy