________________
अन्तकृद्दशाङ्गे
॥१४॥
MASSASSAMACHAR
धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाम कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसपुव्वाइं अ-18 ४ वग हिज्जति वीसं वासाई परियातो सेसं तं चेव सेत्तुजे सिद्धे निक्खेवओ। एवं दुम्मुहेवि कूवदारएवि, तिन्निवि गजसुकुबलदेवघारिणीसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते । एवं अणाधिट्ठीवि वसुदेवधारिणीसुते, मारा एवं खलु जंबू! समणेणं जाव सं० अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स ८ध्ययन अयमढे पन्नत्ते ३, (सू०७) जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० चउत्थस्स सू०७-८ के अढे पन्नत्ते?, एवं खलु जंबू! समजाव सं० चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं०-जालि १ मयालि २ उवयाली पुरिससेणे य ४ वारिसेणे य ५। पजुन्न ६ संब ७ अनिरुद्ध ८ सचनेमी य ९ दढनेमी १०॥१॥ जति णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं का० बारवती णगरी तीसे जहा पढमे कण्हे वासुदेवे आहेबच्चं जाव विहरति, तत्थ णं बारवतीए णगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुळे सिद्धे । एवं मयाली उवयाली पुरिससेणे य वारिसेणे य। एवं पञ्जुन्नेवित्ति, नवरं कण्हे पिया रुप्पिणी माता । एवं संबवि, नवरं जंबवती माता। एवं अनिरुद्धेवि नवरं पजुन्ने पिया वेदनभी माया । एवं सचनेमी, नवरं समु- ॥१४॥ द्दविजये पिता सिवा माता, दढनेमीवि, सव्वे एगगमा, चउत्थवग्गस्स निक्खेवओ।(सू०८) जति णं भंते!
Jain Education
a
nal
For Personal & Private Use Only
www.janelibrary.org