SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॐ AAAAAASANSAR सम० जाव सं० चउत्थस्स वग्गस्स अयमढे पन्नत्ते पंचमस्स वग्गस्स अंतकडदसाणं समणेणं जाव सं० के अहे |पं०१, एवं खलु जंबू! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं०,तं-'पउमावती१ य गोरी २ गंधारी ३ लक्खणा४ सुसीमा५ योजंबवइ ६ सचभामा७ रूप्पिणि८ मूलसिरि९ मूलदत्तावि १०॥१॥ जति णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते! अज्झयणस्स के अहे पं०१, एवं जंबू! तेणं कालेणं २ बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे. जाव विहरति, तस्स णं कण्हस्स वासु पउमावती नाम देवी होत्था वन्नओ, तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे जाव विहरति, कण्हे वासुदेवे णिग्गते जाव पजुवासति, तते णं सा पउमावती देवी इमीसे कहाए लट्ठा हट्ट जहा देवती जाव पञ्जुवासति, तए णं अरिहा अरिट्ठ. कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तते णं कण्हे. अरहं अरिहनेमि वंदति णमंसति २ एवं व०-इमीसे णं भंते! बारवतीए नगरीए नवजोयण जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?, कण्हाति! अरहं अरिह. कण्हं वासु० एवं व०-एवं खलु कण्हा! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति, क १ चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमूलाए'त्ति सुरा च-मद्यं कुमाराणामुन्मत्तताकारणं | अग्निश्व-अग्निकुमारदेवसन्धुक्षितो द्वीपायनश्च-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेवत्वः एते मूलंकारणं यस्य विनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । SASARSAACANCE-SEX dain Education a For Personal & Private Use Only Runelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy