________________
S
अन्तकृदशाङ्गे
५वर्गे सर्वेषां प्र. व्रज्यानुज्ञा ८ध्ययनं
सू०
EARRIALA
४ ण्हस्स वासुदेवस्स अरहतो अरिह० अंतिए एयं सोचा निसम्म एवं अन्भत्थिए ४-धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंबअनिरुद्धदढनेमिसच्चनेमिप्पभियतो कुमारा जे णं चइत्ता हिरनं जाव परिभाएत्ता अरहतो अरिहनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि अरहतो अरिह जाव पव्वतित्तए, कण्हाइ! अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूर्ण कण्हा! तव अयमन्भत्थिए ४-धन्ना णं ते जाव पव्वतित्तते, से नूणं कण्हा! अहे समहे?, हंता अस्थि, तं नो खलु कण्हा! तं एवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरन्नं जाव पव्वइस्संति, से केणटेणं भंते! एवं वुचइ-न एयं भूयं वा जाव पव्वतिस्संति?, कण्हाति! अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा! सव्वेवि य णं वासुदेवा पुव्वभवे निदाणकडा, से एतेणढणं कण्हा! एवं वुचति-न एवं भूयं० पब्वइस्संति, तते णं से कण्हे वासु० अरहं अरिट्ठ० एवं व०-अहं णं भंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट कण्हं वासु० एवं व०-एवं खलु कण्हा! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्डाए अम्मापिइनियगविप्पडणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पं
-
१ 'परिभाइत्ता' इह 'दाणं च दाइयाणंति संस्मरणीयं ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org