________________
Jain Education
डवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्यमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमहं सोचा निसम्म ओहय जाव झियाति, कण्हाति! अरहा अरिह० कण्हं वासुदेवं एवं वदासि मा णं तुमं देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमं देवाणु० ! तच्चातो पुढ वीओ उज्जलियाओ अनंतरं उव्वहित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूइं वासाई केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, तते णं से कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमहं सोचा निसम्म हट्ठतुङ० अप्फोडेति २ वग्गति २ तिवेतिं छिंदति २ सीहनायं करेति २ अरहं अरिद्वनेमिं वंदति णमंसति २ तमेव अभिसेकं हथि दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चो रुहति जेणेव बाहिरिया उवद्वाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्था
१ ‘कोसंबवणकाणणे' पाठान्तरेण 'कासंबकाणणे' 'पुढवि'त्ति 'पुढवीसिलापट्टए 'ति दृश्यं, 'पीयवत्थ' ति 'पीयवत्थपच्छादियसरीरे 'त्ति दृश्यं । २ 'तिवइन्ति त्रयाणां पदानां समाहारस्त्रिपदी -मल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति - करोति ।
For Personal & Private Use Only
ainelibrary.org