Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 24
________________ 4449 ३ वर्गे अन्तकृद्दशाङ्गे गजसुकु मारा ॥१२॥ अणुपविहस्स अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छा सिंद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मंआराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । तते णं से कण्हे वासुदेव कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिए हथिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेज. सेयवरचामराहिं उडुव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवति णगरि मज्झंमज्झेणं जेणेव अरहा अरिढ० तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एकं पुरिसं पासति जुन्नं जराजजरियदेहं जाव किलंतं महतिमहालयाओ इगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हथिखंधवरगते ८ध्ययन १ 'अणंते' इह यावत्करणादिदं दृश्यम्-'अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्नेत्ति। २ 'सिद्धे' इह यावत्करणात् | 'बुद्धे मुत्ते परिनिव्वुएत्ति दृश्यं, ३ 'गीतगंधवनिनाए'त्ति गीतं सामान्यं गन्धर्व तु मृदङ्गादिनादसम्मिश्रमिति, ४ 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा-विस्तारवत्समूहास्तेषां यद्वन्दं तेन परिक्षिप्तः। ५ 'पहारेत्थ गमणाए'त्ति गमनाय संप्रधारितवानित्यर्थः। ६ 'जुन्नं इह यावत्करणात् 'जराजजरियदेहं आउरं झुसियं' बुभुक्षितमित्यर्थः 'पिवासियं दुब्बलं' इति द्रष्टव्यमिति । ७ 'महइमहालयाउंत्ति महातिमहतः इष्टकाराशेः सकाशात् , ॥१२॥ dalin Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64