Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 19
________________ बहहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति २ जेणेव रावमग्गे तेणेव उवा०२ रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति २॥ तेणं कालेणं २ अरहा अरिहनेमी समोसढे परिसा | निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लढे समाणे पहाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट छत्तेणं धरेन्जमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं बारवईए नयरीए मझमज्झेणं अरहतो अरिहनेमिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति २ सोमाए दारियाए रूवेण य जोव्वणेण य लावण्णेणय जाव विम्हिए, तए णं कण्हे० कोडुंबियपुरिसे सद्दावेइ २ एवं व०गच्छह णं तुम्भे देवाणु० सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह २ कन्नतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झमज्झेणं णिग्गच्छति णिग्गच्छित्ता जेणेव सहसंबवणे उजाणे जाव पजुवासति, तते णं अरहा अरिहनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कण्हे पडिगते, तते णं से गयसुकुमाले अरहतो अरिह० अंतियं धम्मं सोचा जं नवरं अम्मापियरं आपुच्छामि १ 'बहूहिं' इत्यत्र बवीमिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकाभिः परिक्षिप्ता इत्यादिवर्णको दृश्यः । Jain Education For Personal & Private Use Only HTanelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64