Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 17
________________ तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्टमभत्तं पगेण्हति जाव अंजलिं कहु एवं वदासि - इच्छामि णं देवाणु० ! सहोदरं कणीयसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी - होहिति णं देवाणु० तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जान अणुपपत्ते अरहतो अरिट्ठनेमिस्स अंतियं मुंडे जाव फव्वतिस्सति, कण्हं वासुदेवं दोचंपि तचंपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव | उवा० २ देवतीए देवीए पायग्गहणं करेति २ एवं व० - होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउएत्तिकट्टु देवतिं देविं ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेव दिसं पडिगते । तए णं सा | देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाष पाढया हट्ठहियया १ 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं - केवलमयं विशेष: अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान् स तु पूर्वसङ्गतिकस्य देवस्येति, 'विइण्णं'ति वितीर्ण- दत्तं युष्माभिरिति गम्यते, २ ' तंसि तारिसगंसी' त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति | शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग'त्ति स्वप्नपाढकानाकारमति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइति सुखंसुखेन गर्भ परिवहतीति द्रष्टव्यमिति, Jain Education anal For Personal & Private Use Only anelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64