SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्टमभत्तं पगेण्हति जाव अंजलिं कहु एवं वदासि - इच्छामि णं देवाणु० ! सहोदरं कणीयसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी - होहिति णं देवाणु० तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जान अणुपपत्ते अरहतो अरिट्ठनेमिस्स अंतियं मुंडे जाव फव्वतिस्सति, कण्हं वासुदेवं दोचंपि तचंपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव | उवा० २ देवतीए देवीए पायग्गहणं करेति २ एवं व० - होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउएत्तिकट्टु देवतिं देविं ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेव दिसं पडिगते । तए णं सा | देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाष पाढया हट्ठहियया १ 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं - केवलमयं विशेष: अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान् स तु पूर्वसङ्गतिकस्य देवस्येति, 'विइण्णं'ति वितीर्ण- दत्तं युष्माभिरिति गम्यते, २ ' तंसि तारिसगंसी' त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति | शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग'त्ति स्वप्नपाढकानाकारमति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइति सुखंसुखेन गर्भ परिवहतीति द्रष्टव्यमिति, Jain Education anal For Personal & Private Use Only anelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy