SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 160 %25 अन्तकृद्दशाङ्गे TA ३ वर्ग गजसुकुमारा ८ ध्ययन |णिते, अहं नं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति । इमं च णं कण्हे वासुदेवे पहाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वमागच्छति, तते णं से कण्हे वासुदेवे देवई देविं० पासति २त्ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं वदासि-अन्नदा णं अम्मो! तुम्भे मम पासेत्ता हट्ट जाव भवह, किण्णं अम्मो! अन तुम्भे ओहय जाव झियायह?, तए णं सा देवती देवी कण्हं वासुदेवं एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अणुब्भूते तुमंपिय णं पुत्ता! ममं छहं २ मासाणं ममं अंतियं पादवंदते हब्वमागच्छसि तं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तए णं से कण्हे वासुदेवे देवतिं देवि एवं व०-मा णं तुन्भे अम्मो! ओहय जाव झियायह अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकट्ट देवतिं देवि ताहिं इट्टाहि वग्गूहि समासासेतिर ततो पडिनिक्खमति २जेणेव पोसहसाला सू०५ CROSAROSS १ 'एत्तोत्ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्यु|पहतमनःसङ्कल्पा भूगतदृष्टिका करतले पर्यस्तितमुखी ध्यायति । २ 'तहा घत्तिस्सामित्ति यतिष्ये 'कणीयसेत्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy