SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ तते णं तीसे देवतीते देवीए अयं अब्भत्थिते४ समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समुन्भूते, एसविय णं कण्हे वासुदेवे छण्हं छह मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातो णं ताओ अम्माओ जासिं मण्णे णियगकुच्छिसंभूतयाई थणदुद्धलुद्धयाई महुरसमुल्लावयाई मंमणपजंपियाई थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगि णिवेसियाई देंति समुल्लांवते सुमहुरे पुणो २ मंजुलप्पभ * १ 'अयमब्भत्थिए'त्ति इहैवं दृश्यम्-'अयमेयारूवे अब्भत्थिए चिंतिते पत्थिए मणोगए संकप्पे समुप्पज्जित्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्मानितश्चिन्तितः स्मरणरूपः प्रार्थितः-अभिलाषरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः । २ 'धण्णाओ णं ताओं इत्यादि, धन्या धनमर्हन्ति लप्स्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बा:-स्त्रियः पुण्याःपवित्राः कृतपुण्याः कृतार्थाः-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः 'जासिंति यासां मन्ये इति वितर्कार्थो निपातः, निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनं-अव्यक्तमीपत्स्खलितं प्रज|ल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानि-अत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान पुनः पुनर्म जुलप्रभणितान मञ्जुलं-मधुरं प्रभणितंभणितिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मजुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति, Jain Education na For Personal & Private Use Only Malhinelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy