SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्द- सणं सा देवती देवी अरहओ अरिट्ठ० अंतिए एयमढे सोचा निसम्म हहतुट्ठ जाव हियया अरहं अरिहनेमि ३ वर्गे शाने द वंदति नमंसति २ जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति २ गजसुकु आगतपण्हुता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियवलयबाहा धाराहयकलंबपुप्फगंपिव समूससियरो- मारा मकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति २ वंदति णमंसति २07 ८ध्ययन जेणेव अरिहा अरिह० तेणेव उवाग० अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीणगरी तेणेव उवा०२ बारवति नगरिं अणुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० २त्ता धम्मियातो जाणप्पवरातो पचोरुहति २ जेणेव सते वासघरे जेणेव सए सयणिज्जे तेणेव उवाग०२त्ता सयंसि सयणिज्जंसि निसीयति, १ 'भागयपण्हय'त्ति आगतप्रश्नवा-पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणेति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'केचुयपरिक्खित्तत्ति परिक्षिप्तो विस्तारित इत्यर्थः कञ्चुको-वारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयबाह'त्ति दीर्णवलयौ-हर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहू-भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुप्फगंपिव समूससियरोमकूवा' धाराभिः-मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy