Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
160
%25
अन्तकृद्दशाङ्गे
TA
३ वर्ग गजसुकुमारा ८ ध्ययन
|णिते, अहं नं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति । इमं च णं कण्हे वासुदेवे पहाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वमागच्छति, तते णं से कण्हे वासुदेवे देवई देविं० पासति २त्ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं वदासि-अन्नदा णं अम्मो! तुम्भे मम पासेत्ता हट्ट जाव भवह, किण्णं अम्मो! अन तुम्भे ओहय जाव झियायह?, तए णं सा देवती देवी कण्हं वासुदेवं एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अणुब्भूते तुमंपिय णं पुत्ता! ममं छहं २ मासाणं ममं अंतियं पादवंदते हब्वमागच्छसि तं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तए णं से कण्हे वासुदेवे देवतिं देवि एवं व०-मा णं तुन्भे अम्मो! ओहय जाव झियायह अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकट्ट देवतिं देवि ताहिं इट्टाहि वग्गूहि समासासेतिर ततो पडिनिक्खमति २जेणेव पोसहसाला
सू०५
CROSAROSS
१ 'एत्तोत्ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्यु|पहतमनःसङ्कल्पा भूगतदृष्टिका करतले पर्यस्तितमुखी ध्यायति । २ 'तहा घत्तिस्सामित्ति यतिष्ये 'कणीयसेत्ति कनीयान्-कनिष्ठो लघुरित्यर्थः ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64