Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 9
________________ 45 % पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोदस पुव्वा वीसं| वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुने सिद्ध । (सू०५) जति उक्खेओ अट्ठमस्स एवं खलु जंबू। तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसढे । तेणं कालेणं २ अरहतो अरिहनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्सया सरिव्वया नीलुप्पलगु-१ लियअयसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अ %A-% BC १ 'जहा पढमेत्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवत्ति 'जइ णं भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते' 'अट्ठमस्सत्ति 'अट्ठमस्स णं भंते! के अट्ठ पण्णत्ते ? इत्युपक्षेपः, २ तत एवं खल्वित्यादि निर्वचनं 'सरिसर्यत्ति सदृशाः-समानाः 'सरित्तय'त्ति सदृक्त्वचः 'सरिव्वय'त्ति सदृग्वयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः गवलं' महिषशृङ्गं अतसीधान्यविशेषः श्रीवृक्षाङ्कितवक्षसः 'कुसुमकुंडलभडलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरणं तेन भद्रकाः-शोभना ये ते? तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्ये पुनराहुः-दर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्वं तु बहुश्रुतगम्यं, नलकूवरसमाणा' वैश्रमणपुत्रतुल्याः, इदं च लोकरूड्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, %E3%83% 2 अनु. ३ -%y Jain Education For Personal & Private Use Only T ehelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64