SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 45 % पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोदस पुव्वा वीसं| वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुने सिद्ध । (सू०५) जति उक्खेओ अट्ठमस्स एवं खलु जंबू। तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसढे । तेणं कालेणं २ अरहतो अरिहनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्सया सरिव्वया नीलुप्पलगु-१ लियअयसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अ %A-% BC १ 'जहा पढमेत्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवत्ति 'जइ णं भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते' 'अट्ठमस्सत्ति 'अट्ठमस्स णं भंते! के अट्ठ पण्णत्ते ? इत्युपक्षेपः, २ तत एवं खल्वित्यादि निर्वचनं 'सरिसर्यत्ति सदृशाः-समानाः 'सरित्तय'त्ति सदृक्त्वचः 'सरिव्वय'त्ति सदृग्वयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः गवलं' महिषशृङ्गं अतसीधान्यविशेषः श्रीवृक्षाङ्कितवक्षसः 'कुसुमकुंडलभडलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरणं तेन भद्रकाः-शोभना ये ते? तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्ये पुनराहुः-दर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्वं तु बहुश्रुतगम्यं, नलकूवरसमाणा' वैश्रमणपुत्रतुल्याः, इदं च लोकरूड्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, %E3%83% 2 अनु. ३ -%y Jain Education For Personal & Private Use Only T ehelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy