SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 1-94-57-A शाङ्ग ३ वर्गे गजसुकु मारा ८ध्ययन सु०५ अन्तकृद्द णगारा चेव दिवसं मुंडा भवेत्ता अगाराओ अणगारियं पवतिया तं चेव दिवसं अरहं अरिहनेमी वंदंति णमंसंति २ एवं व०-इच्छामो णं भंते! तुब्भेहिं अन्भणुन्नाया समाणा जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं तवकम्मसंजमेणं तवसा अप्पाणं भावेमाणे विहरित्तते, अहासुहं देवाणुप्पिया! मा पंडि०, तते णं छ अणगारा अरहया अरिहनेमिणा अन्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरति, तते लणं छ अणगारा अन्नया कयाई छट्टक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेंति जह गोयमो जाव इच्छामो णं छट्टक्खमणस्स पारणए तुन्भेहिं अब्भणुन्नाया ससाणा तिहिं संघाडएहिं बारवतीए नगरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अणगारा अरहया अरिहनेमिणा अन्भणुण्णाता समाणा अरहं अरिहुनेमि वंदंति णमंसंति २ अरहतो अरिट्टनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति २ तिहिं संघाडएहिं अतुरियं जाव अडंति, तत्थ णं एगे संघाडए बारवतीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रन्नो देवतीए देवीते गेहे अणुपविढे, तते णं सा देवती देवी ते अणगारे एजमाणे पासति पासेत्ता हह जाव हियया आसणातो अब्भुढेति २ सत्तट्ट पयाई तिक्खुत्तो CHCHATASAGAR A AAAAES ॥५ ॥ १. 'जं चेव दिवसं'ति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रत्रजिताः 'तं चेव दिवसं ति तत्रैव दिवसे । २ 'कुलॉइंति गृहाणि । jain Educatio n al For Personal & Private Use Only S ainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy