________________
आयाहिणपयाहिणं करेति २ वंदति णमंसति २ जेणेव भत्तघरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अणगारे पडिलाभेति वंदति णमंसति २ पडिवसज्जेति, तदाणंतरं च णं दोचे संघाडते बारबतीते उच्च जाव विसज्जेति तंदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण पञ्चक्खदेवलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चेव कुलाई भत्तपाणाए भुजो २ अणुप्पविसंति?, तते णं ते अणगारा देवतिं देवीं एवं वयासि-नो खलु देवा! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो (ज) चेव णं ताई ताई कुलाई दोचंपि तचंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिहनेमिस्स अंतिए धम्मं सोचा संसारभउब्विग्गा भीया | जम्मणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जंचेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिट्टनेमि वंदामो नमसामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुन्भेहिं अब्भणुण्णाया स
१ 'भुज्जो भुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः ।
dalin Education
For Personal & Private Use Only
helibrary.org