SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्द - शाङ्गे ॥ ६ ॥ Jain Education/ माणा जाव अहासुह, तते णं अम्हे अरहतो अन्भणुष्णाया समाणा जावज्जीवाए छट्ठछद्वेणं जाव विहरामो, तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुष्पविट्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुत्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं नं मिच्छा, इमं नं प चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मूताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिट्टनेमिं वंदामि २ इमं च णं एयारूवं वागरण पुच्छिस्सामीतिकट्टु एवं संपेहेति २ कोडुंबियपुरिसा सदावेति २ एवं व० लहुकरणप्पवरं जाव उवद्ववेंति, जहा देवाणंदा जाव पज्जुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं व० - से नूणं तव देवती ! इमे छ अणगारे पासेत्ता अयमेयारूवे अन्भत्थि० ४ एवं खलु अहं पोलासपुरे नगरे अहमुत्तेणं तं चेव जाव णिग्गच्छसि २ जेणेव ममं अंतियं हव्वमागया से नूर्ण १ 'लहुकरणे 'ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । वन्महावीरप्रथममाता गतां तथेयमपि भणनीया, २ 'जहा देवानंद'ति भगवत्यभिहिता यथा देवानन्दा भग For Personal & Private Use Only ३ वर्गे गजसुकुमारा ८ ध्ययनं सू० ५ ॥ ६॥ anelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy