SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्द ३ वर्गे ३ ध्ययनं शाङ्गे ॥४॥ कुमारस्स इमं एयारूवं पीतिदाणं दलयति तं०-बत्तीसं हिरन्नकोडीओ जहा महब्बलस्स जाव उप्पि पासा. फुट०.विहरति, तेणं कालेणं २ अरहा अरिट्ठ जाव समोसढे सिरिवणे उजाणे जहा जाव विहरति.परिसा णिग्गया, तते णं तस्स अणीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाई चोद्दस पुव्वाई अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुले पव्वते मासियाए संलेहणाए जाव सिद्ध ५। एवं खलु जंबू! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तबस्स वग्गस्स पढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा अणीयसे एवं सेसावि अणंतसेणो जाव सत्तुसेणे छअज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस सेतुले सिद्धा ॥ छट्टमज्झयणं संमत्तं ॥ (सू० ४) तेणं कालेणं २ बारवतीए नयरीए जहा | . १ 'जहा महब्बलस्स'त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उप्पिंपासायवरगए फुटमाणेहिं मुइंगमत्थएहिं भोगभोगाई मुंजमाणे विहरति, सत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू! समणेणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पन्नत्तेत्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पश्चाध्ययनान्यतिदिशन्नाह-२ 'एवं जहा अणीयसेत्यादि षडध्ययनानि प्रथमाध्ययनस्यापरित्यागेन 'एक्कगमेति षड्भ्योऽप्यन्तेऽङ्क एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क एव दायो दानं विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं–'तेण'मित्यादि, ॥४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy