________________
णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते! व-I ग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अहे प०? एवं खलु जंबू! तेणं कालेणं २ भद्दिलपुरे नाम नगरे होत्था वन्नओ, तस्स णं भद्दिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवणे नामं उज्जाणे होत्था वन्नओ, जितसत्तु राया, तत्थ णं भद्दिलपुरे नयरे नागे नाम गाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नामं भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अणीयजसे नाम कुमारे होत्था सूमाले जाव सुरूवे पंचधातिपरिक्खित्ते तं०-खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवहति, तते णं तं अणियसं कुमारं सातिरेगअहवासजायं अम्मापियरो कलाय-| रिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इन्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेंति, तते णं से नागे गाहावती अणीयसस्स । १ 'खीरधातीमज्जणधाईमंडणधाईकीलावणधातीअंकधाइत्ति 'यथा दृढपइण्णेत्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं अवर्णनीयो यावद् गिरिकंदरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवति, तए णं तमणीयसं कुमार मित्यादि सर्वमभ्यूह्य वक्तव्यम् , अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, २ 'सरिसियाण'मित्यादौ यावत्करणात् 'सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहिंतो कुलेहितो आणिल्लियाण'मिति दृश्यं ।
Jain Education
GL
For Personal & Private Use Only
Kalabelbrary.org