Book Title: Antkruddashasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
देवती अत्थे समट्ठे ?, हंता अत्थि, एवं खलु देवा० लेणं कालेणं २ भद्दिलपुरे नगरे नागे नामं गाहावती परिवसति अड्डे, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालसने बेब निमित्तणं वागरिता - एस णं दारिया जिंदू भविस्सति, तते णं सा सुलसा बालप्पभिति चेव हरिणेगमेसी भत्तया याविहोत्था हरिणेगमेसिस्स पडिमं करेति २ कल्लाकलिं पहाता जाव पायच्छित्ता उल्लपडसाडया महिं पुष्पचणं करेति २ जनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्साए हरिणेगमेसीदेवे आराहिते यावि होत्था, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्टयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ करेति, तते णं तुम्भे दोवि सममेव गन्भे गिण्हह सममेव गन्भे परिवहह सममेव दारए पयायह, तए णं सा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते वि निहाय मावण्णए दारए करतलसंपुडेणं गेण्हति २ तव अंतियं साहरति २ तंसमयं च णं तुमंपि णवण्हं मासाणं० सुकुमालदारए पसवसि, जेवि अ णं देवाणुप्पिए तव पुत्ता तेवि य तब अंतिताओ करयलसंपुडेणं गण्हति २ सुलसाए गाहा० अंतिए साहरति, तं तव चेव णं देवइ ! एए पुत्ता णो चैव सुरुसाते गाहाव०,
तते
१ 'निंदु'त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति वांश्च सा वन्दत इति ।
Jain Educational
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64