Book Title: Antkruddashasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 4
________________ अन्तकृद्द १ वर्गे १ध्ययन सू०२ ॥२॥ एवं जहा महब्बले 'सुमिणइंसणकहणा जम्मं बालत्तणं कलातो य । जोव्वणपाणिग्गहणं कंता पासायभोगा य ॥१॥" नवरं गोयमो नामेणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गेण्हावेंति अढओ दाओ, तेणं कालेणं २ अरहा अरिहनेमी आदिकरे जाव विहरति चउविवहा देवा आगया कण्हेवि णिग्गए, तेते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा णिग्गते धम्मं सोचा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं. एवं जहा मेहे जाव अणगारे जाते जाव इणमेव णिग्गंथं पावयणं पुरओ काउं विहरति, तते णं से गोयमे अन्नदा कयाइ अरहतो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जति २ बहहिं चउत्थ जाव भावेमाणे विहरति, ते अरिहा अरिहनेमी अन्नदा कदाइ बारवतीतो नंदणवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तते णं से गोयमे अणगारे । १ 'महाब्बले त्ति यथा भगवत्यां महाबलस्तथाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयति-स्वप्नदर्शनं–खप्ने सिंहदर्शनमित्यर्थः 'कहणेति 'कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम् , अस्ति परं विशेषः 'अट्ठट्ठओ दाओ'त्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउत्ति दानं वाच्यं । २ 'तते ण'मित्यादौ तस्य गौतमस्य 'अयमेयारूवे अभत्थिए ४ संकप्पे समुष्पज्जित्था' इत्यादि सर्व यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम् , अव एवाह-'जहा 8 मेहे तहा निग्गए धम्मं सोचा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति ।। AAAAMANASAMA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 64