SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीचन्द्रगच्छीय श्रीमदभयदेवसूरिसूत्रितवृत्तियुताः । श्रीमदन्तकृद्दशाः । ते काणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं का० २ अज्जसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवा - सति, एवं वदासि० -जति णं भंते । समणेणं आदिकरेणं जाव संपत्तेणं सत्तमस्त्र अंगस्स उवासगदसाणं अ १ अथान्तकृदशासुकिमपि वित्रियते तत्रान्तो भवान्तः कृतो विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः - दशाध्ययनरूपा प्रन्थपद्धतय इति अन्तकृतदशाः, इह चाष्टौ वर्गा भवन्ति तत्र प्रथमे वर्गे दशाध्ययनानि तानि शब्दव्युत्पत्तेर्निमिचमङ्गीकृत्यान्तकृतदशा उक्तास्तत्र चोपोद्घातार्थमाह - ' तेण ' मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवावसेयं, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy