SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ SAKSERIES चउत्थं करेति २ विगतिवज्जं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो मासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं (सू० २२) ४ एवं वीरकण्हावि नवरं महालयं सब्वतोभदं तवोकम्म उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्व-15 कामगुणियं पारेति २ छटुं करेति २ सव्वका० २ अट्ठमं करेति २ सव्व. २ दसम २ सव्वका २ दुवालसमं २ सव्व०२ चोद्दस २ सव्व० २ सोलसमं २ सव्वकाम० २ दसम २ स०२ दुवाल २ सव्व०२ चउदसं २ सव्व०२ सोलसं २ सव्व०२ चउत्थं २ सव्व०२ छ8२ सव्व० २ अट्ठमं २ सव्व०२ सोलसं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व० २ अट्ठमं २ सव्व०२ दसमं २ सव्व०२ दुवाल. २सब्ब० २ चोइस० २ सव्व०२ अट्ठमं २ सव्व०२ दसमं करेइ २ सव्व०२ दुवालसं २ सव्व०२चोदसमं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोदस० २ सव्व०२ सोलसमं क०२ सव्व०२ चउत्थं क. २ सव्व० २ छ8 क० २ अट्ठमं २ सव्व० २ दसमं २ सव्व०२ दुवाल. २ सव्व०२ छ8 २ १ एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ता उपवासास्तस्यां, स्थापनोपायगाथा-"एगाती सत्तंते ठविउ मज्झं तु आइमणुपंति । सेसे कमसो ठविउं जाण महासब्वओभई ॥१॥” इह षण्णवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां द्वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति । CEREALSACLOG Jain Education For Personal & Private Use Only selibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy