________________
अन्तकृद्दशा
॥ २९ ॥
यणा (सू० २१) एवं महाकण्हावि णवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेत्ता छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका ० २ दसमं २ सव्वका० २ दुवालसमं २ सच्च० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चउत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवालसं २ सव्व० २ चउत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्ठमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अट्ठमं करेति २ सव्वका० २ दसमं २ सव्व० २ दुवालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवार्डिं तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तं जाव आराहेत्ता दोचाए परिवाडीए
१ ‘खुड्डियं सव्वओभद्दं पडिमं ति क्षुद्रिका - महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसङ्ख्येति सर्वतोभद्रा, तथ - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा|१|२|३|४|५| – “एगाई पंचंते ठविडं मज्झं तु आइमणुपंतिं । सेसे कमसो ठविडं जाणह लहुसव्वओभद्दं ॥ १ ॥” इति । तपोदिना- ३/४/५/१/२ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् ।
|५|१२|३|४| २ | ३|४|५|१
४ ५ १ २ ३
Jain Educational
For Personal & Private Use Only
+36-1-3
८ वर्गे
महाकृ
ष्णा० ६
क्षुल्लकसर्वतोभद्रावर्ण० सू० २२
॥ २९ ॥
www.jainelibrary.org