SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्दशा ॥ २९ ॥ यणा (सू० २१) एवं महाकण्हावि णवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेत्ता छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका ० २ दसमं २ सव्वका० २ दुवालसमं २ सच्च० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चउत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवालसं २ सव्व० २ चउत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्ठमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अट्ठमं करेति २ सव्वका० २ दसमं २ सव्व० २ दुवालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चत्थं २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवार्डिं तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तं जाव आराहेत्ता दोचाए परिवाडीए १ ‘खुड्डियं सव्वओभद्दं पडिमं ति क्षुद्रिका - महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसङ्ख्येति सर्वतोभद्रा, तथ - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा|१|२|३|४|५| – “एगाई पंचंते ठविडं मज्झं तु आइमणुपंतिं । सेसे कमसो ठविडं जाणह लहुसव्वओभद्दं ॥ १ ॥” इति । तपोदिना- ३/४/५/१/२ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् । |५|१२|३|४| २ | ३|४|५|१ ४ ५ १ २ ३ Jain Educational For Personal & Private Use Only +36-1-3 ८ वर्गे महाकृ ष्णा० ६ क्षुल्लकसर्वतोभद्रावर्ण० सू० २२ ॥ २९ ॥ www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy