SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्द. शाङ्गे ॥३०॥ सव्वका०२ अट्ठमं २ सव्वकाम २ दसमं २ सब्ब०२ दुवाल०२ सव. २ चोदसमं २ सव्व० २ ८ वर्गे सोलसमं • सव्व० २ चउत्थं २ सव्वकाम० २ दुवाल० २ सव्वकाम०२ चोद्दसमं २ सव्व० २ सोलसमं २ वीरकृष्णासव्वकाम० २ चउत्थं २ सव्व. २ छ8२ सव्व.२ अट्ठमं २ सव्वकाम २ दसमं २ एकेकाए लयाए अह ध्य.७ममासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीसं दिवसा सेसं तहेव जाव सिद्धा । (सू० २३) एवं हासर्वतोरामकण्हावि नवरं भद्दोत्तरपडिम उवसंपजित्ताणं विहरति तं०-दुवालसमं करेति २ सव्वकाम २ चोद्द भद्रावर्ण रामकृ५.६० १ भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं-"पंचादीय नवंते ठविउं मझं तु आदिमणुपति । सेसे कमसो ष्णाध्य.८ १ २ ३ ठविउं जाण भद्दोत्तरं खुडुं ॥१॥” इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं भद्रोत्तराVIE शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तश्चतुष्टये त्वेतदेव चतुर्गणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्ष-1x वर्ण. चणगाथा उपलभ्यन्ते, यथा-"आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं । बारसमं सोलसमं वीसतिमं सू० २३। चेव चरिमाइं॥१॥" आदिः-प्रथमं तपः द्वयोः-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ-एकोपवासः, २४ || २ | ३ | ४ तथा आदि:-आद्यं तपोभद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं-उपवासपञ्चकं, ततः क्रमेण द्वादशं-उपवासपञ्चकं षोडशं-उपवाससप्तकं विंशतितमं चैव-उपवासनवकम्', एवं च चरमानि सर्वान्तिमतपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपस्त्रयेऽपि प्रथमपङ्गिरचनेति । अथ द्वितीयादिपङ्गिरचनार्थमाह-"पढमं तइयं तो जाव चरिमयं ऊणमाई उ पूरे । पंच य परिवाडीओ खुडगभहु सर 64.50 महासर्वतोभद्रा 18॥३०॥ Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy