SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( सू० ९) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदणवणे तत्थ णं बारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा प रिसा पडिगता, कण्हेवि, तए णं सा गोरी जहा पउमावती तहा णिक्खता जाव सिद्धा ५ । एवं गंधारी । लक्खणा । सुसीमा । जंबवई । सबभामा । रूपिणी । अट्ठवि पउमावतीसरिसाओ अह अज्झयणा ॥ (सू० १०) तेणं कालेणं २ बारवतीनगरीए रेवतते नंदणवणे कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं देवाणु०! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि । पंचमो वग्गो । ( सू० ११ ) उच्चावया विरूवरूवा बाबीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति तमट्ठमाराहेइति कण्ठ्यं, नवरं हीलना - अनभ्युत्थानादि निन्दना - स्वमनसि कुत्सा 'खिसणा' लोकसमक्षमेव जात्याद्युद्घट्टनं तर्जना - ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना - चपेटादिना ग—-- णीयसमक्षं कुत्सा उच्चावचा - अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः - विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका - इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । १ 'अवि परमावतीसरिसाउत्ति पद्मावत्या सहाष्टौ ताश्च पनावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि, सदृशानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यं तु अध्ययनद्वयमष्टक विलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः । Jain Educationonal For Personal & Private Use Only Jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy