SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अन्तकृदशाङ्गे ॥१८॥ मूलदत्ते RCRARRORAGRANE जति छट्ठस्स उक्खेवओनवरं सोलस अज्झयणा पं०,०–'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खे- ५ वर्गे मते चितिधरे चेव, केलासे हरिचंदणे ॥१॥ वारत्तसुदंसणपुन्नभद्द सुमणभद्द सुपइटे मेहे। अइमुत्ते अअलक्खे गौर्यादीनि अजायणाणं तु सोलसयं ॥२॥' जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु | मूलश्री जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अहे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसा निग्गया, सू०१०तते णं से मंकाती गाहावती इमीसे कहाए लद्ध? जहा पन्नत्तीए गंगदत्ते तहेव इमोवि जेहपुत्तं कुडंबे ठ- । ११ वेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते, त० से मंकाती अणगारे ६ वर्ग समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति मंकाती सेसं जहा खंदगस्स, गुणरयणं तवोकम्मं सोलसवासाइं परियाओ तहेव विपुले सिद्धे। किंकमेवि एवं किकर्माणौ चेव जाव विपुले सिद्धे । (सू०१२) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणा- सू० १२ देवी, तत्थ णं रायगिहे अजुणए नाम मालागारे परिवसति, अडे जाव परिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमा०, तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स न-1 ता॥१८॥ १ षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौ तु गाथयोक्तानीति । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy