SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालायारस्स अन्नतपज्जतपितिपज्जयागए। अणेगकुलपुरिसपरंपरागते मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति, त. से अज्जणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडगाई गेण्हति २रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुप्फारामे तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाई वराई पुप्फाइं गहाइ २ जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुष्फचणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे लेलिया नाम गोही परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्था, तकरायगिहे णगरे अन्नदा कदाइ पैमोदे घुट्टे यावि होत्या, त०.से अजुणते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं १ किण्हे जाव'त्ति इह यावत्करणात् 'किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । २ 'ललिय'त्ति दुर्ललितगोष्ठी-भुजङ्गसमुदायः, आढ्या यावच्छब्दादीप्ता बहुजनस्यापरिभूता 'जंकयसुकर्यत्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्टु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता । ३ ‘पमोए'त्ति महोत्सवः । dain Education memonal For Personal & Private Use Only .jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy